SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे अन्वयार्थ:(बुसिए) व्युषितः साधुसामाचारी स्थितः 'य' च-तथा (विगयगेही) विगतगृद्धिः आहारादौ गृद्धिभावरहितः (चरियासणसेज्जासु) चर्यासनशय्यासु= गमनासनशय्यासु (य) च-तथा (भत्तपाणे) भक्तपाने भक्तपानविषये (अंतसो) अन्तशः अन्ततः उपयोगवान् सन् मुनिः (आयाणं) आदानम् आदानीयं ज्ञानदर्शनचारित्रं (सम्म) सम्यग् रूपेण (रक्खए) रक्षयेत् अनुपालयेत् ॥११॥ टीका'बुसिए' न्युषितः, वि-विविधम् उषितः अनेकप्रकारकाऽतिकठिन दशविधसाधुसमाचर्या स्थितः। 'य' च-तथा 'विगयगेही' विगतगृद्धिः 'चरियासणसेज्जासु-चर्यासनशय्यासु' गमनादि विषयमें 'य-च' तथा 'भत्तपाणेभक्तपाने' भक्तपानके विषयमें अंतसो-अन्तशः' अन्त पर्यन्त 'आयाणं-आदानम् ' ज्ञानदर्शन और चरित्र को 'सम्म-सम्यग्' सम्यगू रीतिसे 'रक्खए-रक्षयेत्' रक्षाकरे ॥११॥ -अन्वयार्थसाधु की समाचारी में स्थित, गृद्धि से रहित तथा गमन, शयन अशन आदि क्रियाओं में और आहार पानी में उपयोगबान रहता हुआ मुनि ज्ञान दर्शन और चारित्र की सम्यक् प्रकार से रक्षा करे ॥११॥ ___-टीकार्थसाधु दस प्रकार की अत्यन्त कठिन साधु समाचारी में स्थित और आहारादि संबंधी आसक्ति से रहित हो। चर्या आसन एवं शयन में उपयोग सनशय्यासु' गमन विगैरे विषयमा 'य-च' तथा भत्तपाणे-भक्तपाने' सतपानना विषयमा 'अत सो अन्तशः' मन्त पर्यन्त 'आयाण -आदानम्' ज्ञानशन भने यत्रिने 'सम्मसम्यग् सभ्य३ तथा 'रक्खए-क्षयेत्' २६॥ ४२शे. ॥११॥ - सूत्राथ સાધુની સમાચારોમાં રિત રહીને, ગૃદ્ધિથી રહિત (આહારાદિ વિષયક આસક્તિથી રહિત થવું જોઈએ, ગમન, શયન અશન આદિ ક્રિયાઓમાં અને આહાર પાણીમાં સાધુએ ઉપગવાન રહેવું જોઈએ. આ પ્રમાણે કરીને તેણે જ્ઞાન, દર્શન અને ચારિત્રની સમ્ય પ્રકારે રક્ષા કરવી જોઈએ ૧૧ ૧ ટીકાર્ય સાધુએ દસ પ્રકારની અત્યન્ત કઠિન સાધુ સમાચારીનું પાલન કરવું જોઈએ તેણે આ હારાદિ વિષયક આસક્તિ ને પરિત્યાગ કરે જોઈએ. ચર્યા (ગમન), આસન અને શયનાદિ For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy