________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. १ उ. ४ शंकितादिदशदोषनिरूपणम् ४२३ अचित्त देयवस्तूपरि सचित्तस्य स्थापनम् अनन्तरपरम्परारूपेण-स्पर्शनं वा निक्षिप्त प्रोच्यते ३। पिहितम्-देयवस्तु सचित्तेन स्थगितम् ४। संहृतम्-सचित्तजला
दिपात्रं रिक्तीकृत्य तस्मित् देयवस्तुनः स्थापनम् ५। दायकं-दायकदोषः-- अन्धः, कुष्ठी, पङ्गुः, ज्वरितः, बालः, ग्लानः, उन्मत्तः, इत्यादिरूपो दायको भवेत्तदा तस्य हस्ताद् भिक्षाग्रहणं दायकदोषदुष्टं भवति ६। उन्मिश्रम्-- अचित्तवस्तुनि अल्पस्य व्यञ्जनादेरधिककरणार्थम् उपरितः सचित्तजलादेमिश्रणम् ७ । अपरिगतम्-सचित्तस्याचित्तत्वेनापरिणमनम्-अप्रासुकीभूतमिति८ । लिप्तम्--गोमयादिना तत्काललिप्तस्थाने स्थितमशनादिकं लिप्तदोषदुष्टमुच्यते । देयवस्तु पर रक्खी हो या साक्षात् अथवा परम्परा से देयवस्तु का सचित्त के साथ स्पर्श हो । (४) पिहित-देयवस्तु सचित्त से ढंकी हो । (५) संहृत-सचित्त जल आदि से गीले पात्र को खालीकरके उसमें देय
वस्तु रखना। (६) दायक-अन्धा, कोढी, लँगडा, ज्वरग्रस्त, वच्चा, बीमार, पागल या
इसी प्रकार के अन्य अयोग्य दाता के हाथ से भिक्षा लेना । (७) उन्मिश्र- सचित्त अचित्त दोनों का मिश्रण को उन्मिश्र कहा जाता है (८) अपरिणत- शस्त्र परिणत न हो। (९) लिप्त-गोवर आदि से तत्काल लीपे हुए स्थान पर रक्खा हुआ
अशन आदि लिप्त दोष से दृषित कहलाता हैं । अथवा अलिप्त पात्र દેય વસ્તુ પર રાખી હોય અથવા દેય વસ્તુને સચિત્ત વસ્તુની સાથે પરંપરાની અપેક્ષાએ સ્પર્શ થતું હોય.
(४) पिडित-हेय परतुने सथित्त वस्तु पडे diseी डाय.
(૫) સંહત-પાણી આદિ સચિત્ત વસ્તુ ભરેલા પાત્રને ખાલી કરીને ભીના વાસણમાં રાખેલી વસ્તુને ગ્રહણ કરવાથી સંહત દેષ લાગે છે.
(6) य४-मांधणा, मेवा, Cl, ११२यस्त, ४, अिभा२, पागल अथवा એવા જ કેઈ અન્ય અગ્ય દાતાને હાથે ભિક્ષા લેવાથી દાયક દેષ લાગે છે.
(७) अन्भि-सचित्त भयित्त मन्ने वस्तु ना मिलने भि ष हे छ. .. (८) अपरिश्त- शत्रपरिशत नाय ते मपरिणत दोष ४ाय छे. .
(૦ લિસજે સ્થાન પર તત્કાલ તાજી જ ગાર કરી હોય કે માટી આદીથી લખ્યા હોય એવા સ્થાન પર રાખેલા અશિનાદીને લીખ દેખથી દૂષિત ગણાય છે. અથવા અલિપ્ત
For Private And Personal Use Only