SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१४ सूत्रकृताङ्गसूते अन्वयार्थः“विऊ" विद्वान् सम्यग ज्ञानवान् मुनिः 'कडेसु कृतेषु अन्यैः संपादितेषु । 'घासं' ग्रास पिण्ड मिति यावत् । 'एसे जा' एषयेत् आवेषयेत् गृहस्थैः स्वः निमित्तं सम्पादिताहारस्यान्वेषणं कुर्यात् । तदपि नादत्तं किन्तु 'दत्तेसणं' दत्तैषणांक दीयमानाहारादिकस्यैषणाम् 'चरे' चरेत् अभिलषेत् । तत् कीदृशो भूत्वा चरे दित्याह='अगिद्धो' अमृद्धः शृद्धिभावरहितः। तथा-'विप्पमुक्को' विप्रमुक्तः, गगद्वेषपरिवर्जितः । 'य' च-तथा-'ओमाणं' अपमानम् , 'पविजए' परिवर्जयेत् । गृहस्थैरदत्तेऽल्पदत्ते वा स्वापमानं न विचारयेत् किन्तु समभावं भजेदिति भावः । शब्दार्थ--'विउ-विद्वान् विद्वान् पुरुष 'कडेसु-कृतेषु' दुसरे द्वारा संपादन किये हुए आहारमें से 'घासं-ग्रासम्' एक मास 'एसेज्जा-एषयेत' गवेषणा करे, दत्तेसणं-दत्तैषणां' दिये हुए आहार को लेने की 'चरे-चरेत्' इच्छा करे और 'अगिद्धो-अगृद्धः गृद्धि-आसक्ति रहित तथा 'विप्पमुक्को-विप्रमुक्तः' रागद्वेप वर्जित होकर 'य-च' एवं 'ओमाणं-अपमानम् ' दूसरे द्वारा किया गया अपने अपमान को 'परिव्वए-परिवर्जयेत् ' त्यागदे अर्थात् मानापमानों में समभाव रहे ॥४॥ अन्वयार्थसम्यग्ज्ञानवान् मुनि दूसरों के द्वारा बनाये हुए आहार की गवेषणा करे अर्थात् गृहस्थों ने अपने निज के लिए बनाये आहार का अन्वेषण करे। वह आहार भी अदत्त नही किन्तु उनके द्वारा प्रदत्त हो, उसी की अभिलापा करे । उसे भी किस प्रकार ग्रहण करे ? गृद्धि से रहित होकर . शाय'-'विउ-विद्वान् विद्वान् ५३५ 'कडेसु-कृतेषु' मा द्वारा पाउन ४२ मा २माथी घाल-ग्रासम्' मे श्रास 'पसेज्जा-एषयेत्' गवेषण। ४२ 'दत्तेसण दत्तषणां' हीधेस मारने वानी 'चरे-चरेत् । ४२ अने 'अगिध्धो--अगृद्धः द्वि-मासहित २डित तथा 'विषमुक्को-विप्रमुक्त:' रागद्वेषथीत ने 'य-च' अवम 'ओमाणअपमानम्' मी द्वारा ४२ पोताना अपमानने परिधए-परिवज येत्'-त्याजी અર્થાત્ માનાપમાનમાં સમભાવ રાખે. કા __ -सूत्राथ ગૃહએ પિતાને નિમિત્તે જ બનાવેલા આહારની સમ્યગ જ્ઞાનવાન સાધુએ વેષણ કરવી જોઈએ-સાધુને નિમિત્તે બનાવેલ આહાર ગ્રહણ કરે જોઈએ નહીં. સાધુએ અદત્ત આહારની અભિલાષા રાખવી નહીં પણ પ્રદત્ત આહાર પણ તેણે ગૃદ્ધિ તથા રાગશ્રેષથી રાહત થઈને ગ્રહણ કરવો જોઈએ કદાચ ગૃહસ્થ આહાર પ્રદાન ન કરે અથવા For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy