SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थ बोधिनी टीका प्र. . अ. १ उ. ४ पूर्वोक्तवादिनामशरण्यत्वम् ४५० अथवा (सिया) इत्यत्र षष्ठ्यर्थे प्रथमा, तेन सितानाम् आरम्भ-समारम्भादावासक्तानां गृहस्थपुरुषाणां 'किच्चोवदेसगा' कृत्योपदेशकाः गृहस्थानां यानि कृत्यानि कार्याणि आरम्भसमारम्भादीनि, तेषामुपदेशका उपदेष्टारो भवन्ति । गृहस्थकर्तव्यं तु पचनपाचनकण्डनपेषणादिकः सावद्यव्यापारविशेषः, तमेवोपदिशन्ति, यद्वा कृत्यं कर्त्तव्यं सावधानुष्ठानं, तदेव प्रधानं येषां ते कृत्याः गृहस्थाः। तेषामुपदेश: आरम्भसमारम्भादिसावद्यकार्य स विद्यते येषां ते कृत्योपदेशकाः गृहस्थसदृशं कार्यकारकाः इत्यर्थः ते स्वयं संन्यासिनो भूत्वाऽमि आचरणैगृहस्थेभ्यो न विलक्षणा भवन्ति । यथा गृहस्थाः सर्वाण्येव आरम्भ समारम्भादीनि कुर्वन्ति, तथा इमेऽपि प्रबजिताः कुर्वन्त्येव आरम्भसमारम्भादीनि कार्याणीति ॥१॥ एवं भूतेषु परतीर्थिकेषु साधुमानिना किं कर्तव्यमित्युपदिशन्नाह-- "तं च भिक्खू" इत्यादि-- मलम्-- "तं च भिक्खू परिन्नाय बियं तेसु न मुच्छए । अणुक्कसे अप्पलीणे मञ्ण मुणि जावए ॥२॥ छाया-- तं च भिक्षुः परिज्ञाय विद्वांस्तेषु न मूर्च्छत् । अनुत्कर्षः अप्रलीनो मध्येन मुनिर्यापयेत् ॥२॥ कार्यों का उपदेश करते हैं , अथवा गृहस्थ के समान ही वे आरंभ आदि में सावध अनुष्ठान करते हैं। वे संन्यासी होते हुए भी आचरण से गृहस्थों से विलक्षण नहीं हैं। जैसे गृहस्थ सब आरंभ समारंभ आदि करते हैं, उसी प्रकार ये दीक्षित होकर भी आरंभ समारंभ आदि करते हैं ॥१॥ ના કને ઉપદેશ આપે છે. એટલે કે રાંધવાને, રંધાવવાને, દળવાને, દળાવવાને, ખાંડવાને આદિ સાવદ્ય કાર્યોને ઉપદેશ આપે છે. અથવા તેઓ પિતે જ ગૃહસ્થાના જેવાં જ સાવદ્ય અનુષ્ઠાનેનું સેવન કરે છે. આરીતે સંન્યાસીને વેષ ધારણ કરવા છતાં પણ તેમનું આચરણ સંસારીના (ગૃહસ્થના) જેવું જ હોય છે. જેવી રીતે ગૃહસ્થ આરંભ, સમારંભ આદિમાં પ્રવૃત્ત રહે છે. એ જ પ્રમાણે તેઓ દીક્ષિત હોવા છતાં પણ આરંભે સમારંભ આદિ કરે છે. જે ૧છે For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy