SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थ बोधिनी टीका प्र. श्रु. अ.१ उ. ४ पूर्वोक्तवादिनां फलप्राप्तिनिरूपणम् ४०३ अन्वयार्थ-- गुरुः स्वशिष्यान् सम्बोध्य प्राह (भो) भोः भो भोः शिष्याः ! (एए) एते पूर्वोक्ताः वादिनः (बाला) बाला: अज्ञानिनः तत्वज्ञानरहिताः सन्तोऽपि (पंडियमाणिणो) पण्डितमानिनःआत्मानं पण्डितं मन्यमानाः पाण्डित्यमदगर्विता अत एव ते (जिया) कामक्रोधादिभिः पराजिताः सन्ति अतएव ते (न) नैव (सरणं) शरणं भवन्ति ते स्वेषां परेषां वा न त्राणकर्तारो भवन्ति यतस्ते (पुव्वसंयोगं) पूर्वसंयोग मातापित्रादिसम्बन्धम् उपलक्षणात् पश्चात्संयोग श्वशुरश्यालकादिसम्बन्धं च (हिच्चा णं) हित्वा खलु त्यक्त्वाऽपीत्यर्थः (किच्चीवएसगा) कृत्योपदेशकाः= कृत्यानां गृहस्थैः कर्तुं योग्यानां सावद्यकार्याणाम् उपदेशका: उपदेशकर्तारः गृहस्थकार्याणामनुमोदका इत्यर्थः, अतस्ते (सिया) सिताःबद्धाः प्रबलमहामोहोदयेन मोहपाशबद्धाः सन्ति न तु ते मुक्ता भवन्ति इति । गृहस्थके कृत्योंका अर्थात् सावधकर्मका उपदेश करने वाला होने से 'सियासिताः' प्रबल महामोहपाश से बद्ध हैं ॥१॥ अन्वयार्थगुरु अपने शिष्यों को सम्बोधन करके कहते हैं हे शिष्यो ! ये पूर्वोक्तवादि तत्त्वज्ञान से रहित होते हुए भी अपने को पण्डित मानते हैं -पाण्डित्य के अभिमान में चूर हैं अर्थात् पण्डितपन के अहंकार से भरे हुए. हैं अतएव काम क्रोध आदि के द्वारा पराजित है। वे न अपना त्राण क्यों कि वे पूर्व संयोग अर्थात माता करसकते है और न दूसरों का। पिता आदि के सम्बन्ध को और उपलक्षण से पश्चात्संयोग अर्थात् श्वसुर साले आदि के सम्बन्ध को त्याग करके भी गृहस्थों द्वारा करने योग्य सावध कार्यों का उपदेश करते हैं अर्यात-गृहस्थ के कार्यों की अनुमोदना करते हैं । अतः वे मोह के बन्धनों से आबद्ध हैं। वे मुक्त नहीं होते हैं । कृत्योपदेशकाः' स्थना त्यांना पर्यात सावध भनी उपहेश ४२पापामाहापाथी 'सियासिताः' प्रमाण भाडामा पाशथी माघार छ. ॥१॥ -सूत्राथસુધર્મા સ્વામી પિતાના શિષ્યોને આ પ્રમાણે કહે છે હે શિષ્ય ! પૂર્વોક્ત મતવાદીઓ તત્ત્વજ્ઞાનથી રહિત હોવા છતાં પણ પોતાને પંડિત માને છે, એટલે કે તેઓ પાંડિત્યના અભિમાનમાં ચૂર છે. તેઓ પાંડિત્યના અભિમાનથી ભરપૂર હોવાને કારણે કામક્રોધ આદિ પર વિજ્ય પ્રાપ્ત કરી શકતા નથી. તેઓ પોતાનું ત્રાણુ ( રક્ષણ) પણ કરી શક્તા નથી અને અન્યને પણ ત્રાણુ આપવાને સમર્થ નથી. તેમણે પૂર્વસંગને (માતા, પિતા આદિના સંબંધને) અને પશ્ચાત્સગન (સાસુ, સસરા, સાળા આદિના સંબંધને) ત્યાગ કર્યો હોય છે, છતાં પણ તેઓ ગૃહસ્થના સાવદ્ય કાર્યોની અનમેદના કરે છે. તેથી તેમના મેહનું બન્ધન તૂટયું નથી. મેહના બન્ધન વડે બંધાયેલા તે મુકત થઈ શક્તા નથી. For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy