SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र० श्रु० अ० १ बन्धस्वरूपनिरूपणम् यद्यपि 'वीर' इति नामैकदेशग्रहणमेव कृतं तथाप्येकदेशग्रहणेन सम्पूर्णस्य तस्य ग्रहणं भवति 'नामैकदेशे नामग्रहणमितिनियमात्, एवं-वीरेति शब्देन 'महावीरः' इति गृह्यते । यथा पार्वे -त्युक्ते पार्श्वनाथ इति गृह्यते, शान्तिशब्देन शान्तिनाथ इति गृह्यते । यथा च-"पासं तह बद्धमाणं च" तथा "संतीसंति करे लोए" इति वचनात् । लोकेऽपि च-मामेत्युक्ते 'सत्यभामा' इति भीमेत्युक्ते--'भीमसेनेति गृह्यते ॥१॥ ____ पूर्व "किमाह बंधणं वीरो" इत्यादिना प्रथमसूत्रे जम्बूस्वामी सुधर्मस्वामिनं बन्धनस्वरूपं पृष्टवान् , किमेतद् बन्धनं ? किं वा तस्य स्वरूपं तीर्थकरैरुपदिष्टमिति प्रश्नः किं शब्दस्य प्रश्नवाचकत्वात् , यावद् बन्धनस्वरूपं न ज्ञायते तावत् ततो निवृत्तिनस्यात् , अनिवृत्तौ बन्धनाभावरूपमोक्षस्य संभावनापि न स्यात् । न कारणमन्तरेण कार्य भवतीति पूर्व बन्धनकारणमाह 'चित्तमंत' इत्यादि । नाम का एकदेश ही ग्रहण किया है, फिर भी एकदेश के ग्रहण से सम्पूर्ण का ग्रहण हो जाता है, इस नियम के अनुसार "वीर" शब्द से "महावीर" का ग्रहण होता है। जैसे पार्थ शब्द से “पार्श्वनाथ" का और “शान्ति" शब्द से "शान्तिनाथ' का ग्रहण किया जाता है। कहा भी है-"पासं तह बद्धमाणं च" और "संती संतिकरे लोए" लोक में भी "भामा" कहने से सत्यभामा का और भीम कहने से भीमसेन का बोध होता है ॥१॥ ___ "किमाह बंधणं वीरो" यहां प्रथम सूत्र में जम्बूस्वामीने सुधर्मा स्वामी से बन्धन का स्वरूप पूछा---बन्धन क्या है ? तीर्थंकर भगवान् ने बन्धन का क्या स्वरूप कहा है ? यहां "किं" शब्द प्रश्न का वाचक है। जब तक बन्धन का स्वरूप न जान लिया जाय तब तक उससे निवृत्ति नहीं हो सकती और निवृत्ति हुए विना बन्धन के अभावरूप मोक्ष की संभावना भी બદલે “વીર” પદ વપરાયું છે. પરંતુ એકદેશને ગ્રહણથી સંપૂર્ણનું ગ્રહણ થઈ જાય છે, આ નિયમને આધારે “વીર” શબ્દ વડે “મહાવીર” શબ્દનું પણ ગ્રહણ થઈ જાય છે. જેમ પાર્શ્વ પદ વડે પાર્શ્વનાથ અને “શાન્તિ” પદ વડે “શાન્તિનાથને ગ્રહણ કરી શકાય છે, એ જ પ્રમાણે વીર” પદ વડે “મહાવીર” પ્રભુને ગ્રહણ કરી શકાય છે. ४थु ५ छ “पासं तह वद्धमाणं च" अने "सती संतिकरे लोए" सोमा ५ मामा वाथी सत्यभामानो भने भीम वाथी भीमसेनन। माघ थाय छे.) ॥१॥ "किमाह बंधणं वीरों" "न्धन शुछे ? तीर्थ ४२ मावाने मन्धननु २१३५ કેવું કહ્યું છે?': જબૂસ્વામીએ સુધમાં સ્વામીને આ પ્રકારને જે પ્રશ્ન પ્રથમ સૂત્રમાં પૂછે છે, તેના દ્વારા બન્ધનનું સ્વરૂપ જાણવાની તેમની ઈચ્છા પ્રકટ થાય છે. સૂત્રમાં “જિ” પદ પ્રશ્નનું વાચક છે. જ્યાં સુધી બન્ધનનું સ્વરૂપ જાણી ન શકાય ત્યાં સુધી ત બન્શનમાંથી છુટકારે પણ મેળવી શકાતું નથી, અને બન્થનમાંથી છુટકારે પામ્યા For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy