SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृतास्ने रूपप्रदर्शकचक्षुर्विकलः पुरुषः (अस्साविणिं) आखाविणीं सच्छिद्रां (गाव) नाव= नौकाम्. । (दुरूहिया) दूरुह्य आरुह्य, (पारमागंतु) पारमागन्तुम्= पारं प्राप्तुम् (इच्छइ) इच्छति, परन्तु (अन्तरा य) अन्तरा च मध्ये एव । विसीयई, विषीदति जलमग्नो भवति । यथा स्वभावादेव रूपदर्शनविकलः पुरुषः सच्छिद्रां नावम् अधिरुह्य नद्याः पारं गन्तु मिच्छन् नौकायाः सच्छिद्रतया जलपूरणात् जलमध्ये एव विषीदन् प्राणान्तिकं कष्टमनुभवति । तथा प्रकृतेऽपि परतीथिकानां गतिरिति भावः ॥३१॥ सम्प्रति दृष्टान्तं दान्तिके योजयति सूत्रकारः 'एवं तु' इत्यादि । मूलम्-- एवं तु समणो एगे मिच्छदिट्ठी अणारिया । संसारपारकखी ते संसारं अणुपरियडंति ॥३२॥ छया --- "एवं तु श्रमणा एके मिथ्यादृष्टयोऽनार्याः । संसारपारकांक्षिणस्ते संसारमनुपर्यटन्ति, ॥३२॥ पार पाने की इच्छा करताहै, किन्तु वह बीच में ही विषाद को पाप्त होता हैपानी में डूब जाता हैं ॥३१॥ -टीकार्थ___अर्थात् जन्म से ही नेत्रहीन अन्धा पुरुष छेद वाली नाव पर चढ कर नदी के पार पहुँचना चाहता है। परन्तु छेद होने के कारण नौका जल से. भरजाती है और डूब जाती है । तब जल के मध्य में ही वह अन्धा प्राणान्तिक कष्ट का अनुभव करता हैं । इन परतीथिकों की भी ऐसी ही गति होती है ॥३१॥ ... સાગરને પાર કરવાની ઈચ્છા કરે છે, પરંતુ વચ્ચેજ તેની નૌકા ડૂબવાથી તે વિષાદયુક્ત થાય છે–ડૂબી જાય છે ૩૧ - 12 - એટલે કે જન્મથી જ આંધળો હોય એ કે પુરુષ નદી અથવા સમુદ્રને પાર કરવાની ઈચ્છાથી કોઈ છિદ્રોવાળી નૌકામાં ચડી બેસે છે. પરંતુ નૌકામાં છિદ્રો દ્વારા પાણી ભરાઈ જવાથી તે નૌકા ડૂબી જાય છે. ત્યારે જળમાં ડૂબતો તે માણસ પ્રાણાન્તિક કને અનુભવ કરે છે. આ પરતીથિકની પણ એવી જ દશા થાય છે ૩૧ For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy