________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३४
सूत्रकृताङ्गसूत्र वा भिक्षुर्वा, शुद्धान्तःकरणः मांसं भक्षयित्वाऽपि पापेन कर्मणा नोपलिप्तो भवति । यथाऽरक्तद्विष्टमनसः पितुः पुत्रवधे कृतेऽपि न पापकर्मसमुदयः । तथाऽन्यस्याऽप्यरक्तद्विष्टमनसो जीवववे कृतेऽपि कर्मवन्धो न भवतीति ॥२८॥ साम्प्रतमेत इपगमभिधातुमाईतमतमाह-सूत्रकार:-"मणसा जे" इत्यादि
२
,
मूलम्
मणसा जे पउस्संति, चित तसि ण विजइ-। ९ १० ८. 311 १२ अगवजमतहं तेसि गते संवुडचारिणो॥२९॥
छायामनसा ये प्रद्विपन्ति चित्त तेषां न विद्यते ।
अनवद्यमतथ्य तेषां न ते संवृनचारिणः ॥२९॥ भी पापकर्म से लिप्त नहीं होता है । जैसे रागद्वेष से रहित पिता को पुत्र का वध करने पर भी पाप कर्म नहीं लगता उसी प्रकार दूसरे भी रागद्वेष से रहित मनुष्य को जीववध करने पर भी कर्मवन्ध नहीं होता ॥२८॥ ___अब इस मत को दूपित करने के लिए सूत्रकार आहेत मत का कथन करते हैं-'मनसा जे' इत्यादि ।
शब्दार्थ-'जे-' जो मनुष्य मणसा-मनसा' मन से 'पउस्संति-प्रद्विपन्ति' द्वेषकरता है तेसिं-पां' उनका 'चित्त-चित्तम्' चित 'ण विज्जइ-न विद्यते' निर्मल नहीं है, 'तेसि-तेपा' मनसे द्वेषकरने वाले का 'अणवज्ज-अनवद्यम'. अनवद्य कथन 'अतह--अतथं' मिथ्या है 'ते-ते संयुडचारिगो-संवृतचारिणः, संवरयुक्त 'न-न' नहीं है ॥२९॥ ગૃહસ્થ અથવા સાધુ શુદ્ધ અંતઃકરણવાળા થઈને માંસ ભક્ષણ કરે તે પણ પાપકર્મથી લિપ્ત થતા નથી. જેવી રીતે રાગદ્વેષથી રડિત મને ભાવપૂર્વક પુત્રને વધ કરનાર પિતાને પાપ લાગતું નથી, એટલે કે તે કર્મને અન્ય કરતું નથી, એજ પ્રમાણે રાગ દ્વેષથી રહિત હોય એવા કઈ પણ મનુષ્ય દ્વારા જીવને વધ થઈ જાય, તે તેને પણ કમને બન્ધ થતું નથી. એટલે કે તેનું તે કર્મ કમને ઉપચય કરવામાં સહાયભૂત થતું નથી. ર૮ - હવે બૌદ્ધીના આ મતનું ખંડન કરવા નિમિત્તે સૂત્રકાર આહંતમતનું કથન કરે छ. "मणमा जे" या
शहाथ --जे से भरा 'मणमा मनमा' भनथी उति प्रतिवन्ति ५ ४२ छ. 'तेसि तेषां तमनु चित-चित्तम् चित्त ‘ण विजय-न विद्यते' निर्मल नथी. 'तेसि-तेषाम्' भनी ३५ ४२वा पाणानु 'अणरज-अनवद्यम्' मन थन 'अतह-अनथम्' भिश्या छे ते ते तसा 'संवुडचारिणो संवृतचारिणः' संय२ युत 'न-न' नथी. ॥ २८॥
For Private And Personal Use Only