SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३३० सूत्रकृतासूत्रे ननं कुर्वन्तम् अन्यं मनसा अनुमोध यद दिने क्रियते तत् हिंसकस्यानुमोदनमिति तृतीयमादानम् । Acharya Shri Kailassagarsuri Gyanmandir परिज्ञोपचितात् - अस्य तृतीयादानस्याऽयं भेदः तत्र परिनोपचिते केवलं मनसाऽनुचिन्ानम् । इह तु परेग क्रियमाणायामनुमोदनम् । तथा च स्वयं कर्तृत्वम् परेण कारकत्वम् जीवेत्येतानि त्रीणि आदाननि भवन्ति । एभिस्त्रिभिरादानैः कर्मबन्धो भवतीति बौद्धभिक्षूणां मतमिति ||२६|| पुनस्तदेव स्पष्टयति - ते उ" इत्यादि । मूलम् २ 3 ક “एते उतर आयाणा जेहि किरs पावi | ૧૧ 6 ८ ९ एवं भावसोही निव्वाणमभिगच्छइ ||२७|| छाया एतानि तु त्रीण्यादानानि यैः क्रियते पापकम् । एवं भावविशुद्धया निर्वाणमधिगच्छति ||२७|| दिखलाया गया है । ( ३ ) बात करते हुए दूसरे का मनसा अनुमोदन कस्के: हिंसा करना अर्थात् हिंसा का अनुमोदन करना । यह तीसरा आदान है । परिज्ञोपवित कर्म से तीसरे आदान में यह अन्तर है परिज्ञोपचित में केवल मन से विचार किया जाता है यहां दूसरे के द्वारा की जाने वाली क्रिया का अनुमोदन किया जाता है। इस प्रकार स्वयं करना, दूसरे से करवाना और अनुमोदना करना, यह तीन आदान कर्मवन्ध के कारण होते हैं 1. बौद्ध भिक्षुओं का मत है कि इन्हीं तीन करणों से होता है। इसी का पुनः स्पष्टीकरण करते हैं -- "एते उ" इत्यादि । d. (૩) ઘાત કરનાર કોઈ માણસને મનથી અનુમોદન આપીને હિંસાની અનુમોદના કરવી. આ ત્રીજુ આદાન છે. પરિજ્ઞાપચિતકમ કરતાં ત્રીજા સ્યાદાનમાં આટલુ અન્તર છે પરિોયચિતમાં માત્ર મનથી વિચાર કરવામાં આવે છે, પરન્તુ ત્રીા પ્રકારના આદાનમાં તે અન્યના દ્વારા કરાતી. ક્રિયાની અનુમોદના કરવામાં આવે છે; આ પ્રકારે સ્વયં કરવું, બીજા પાસે કરાવવુ અને उरनारनी अनुमोदना उरवी, या त्रशु आहान उमन्धमा अरभूत मने गो ભિક્ષુઓની એવી માન્યતા છે કે આ ત્રણ કારણાને લીધેજ જીવ કર્મને બન્ધ કરે છે! पूर्वोत व अरगोनु वधु स्पष्टी वा भावे छे. 'उ' इत्यादि १ For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy