SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समपाय योधिसी टोका प्र श्रु अ. १. उ. २ एकान्तवादीमने दूपणनिरूपणम् ३१७ अन्वयार्थ:-- (सयं सयं) स्वकं स्वकं स्वकीयं स्वकीयं मतम् (पसंसंता) प्रशंसन्तः = स्व स्वमतस्य प्रशंसां कुर्वन्तः, "मदीयं मतमीदृशं सर्वतः श्रेष्ठतमम् । मम मताश्रयणेनैव मोक्षो भवतीत्यादिकं प्रतिपादयन्तः (परं) परं परकीयं (वयं) वचः-वचनं च (गरहंता) गर्हन्तः निन्दा कुर्वन्तः (जे उ) ये तु (तत्थ) तत्र विषये (विउस्संति) विद्वस्यन्ते विद्वांस इवांचरन्ति-स्वकीय पाण्डित्यं प्रकाशयन्ती त्यर्थः (ते) ते तु (संसार) संसार (विउस्सिया) व्युच्छ्रिता: विशेषेण बद्धवन्तः सन्ति टीका-भावगम्या, भावश्वायम् तेऽज्ञानवादिनः स्वाऽभ्युपगतस्वमतस्य प्रशंसां कुर्वाणाः परमतानि निन्दन्ति, तथाहि--- अपना पांडित्य प्रकट करते हैं 'ते-ते ' वे 'संसार--संसारम्' संसारमें 'विउ स्सिया-व्युच्छ्रिताः' अत्यंत दृढरूपमें बंधे हुए हैं ॥२३॥ . -अन्वयार्थएकान्तवादी 'मेरा ही मत सर्वश्रेष्ठ है' मेरे मत का आश्रय लेने से ही मोक्ष प्राप्त होता है 'इस प्रकार अपने अपने मत की प्रशंसा करते हुए और दूसरों के वचन की निन्दा करते हुए अपना पाण्डित्य प्रकट करते हैं वें वास्तव में संसार से जन्म मरण से बद्ध हैं ॥ २३ ॥ टीकार्य टीका भावगम्य है और भाव यह है-वे अज्ञानवादी एकान्तवादी अपने अपने माने मत को प्रशंसा करते हुए दूसरे मतों की निन्दा करते हैं, यथा मता छ 'ते-से' तमो 'संसारम्-संसारम्' संसारमा 'विउस्सिया-ज्युनिछताः' અત્યંત મજબૂતાઈથી બંધાયેલા છે ર૩n -मन्वयाथમારે જ મત શ્રેષ્ઠ છે, મારા મતને આશ્રય લેવાથી મોક્ષની પ્રાપ્તિ થાય છે.” આ પ્રકારે એકાન્તવાદીએ પિત પિતાના મતની પ્રશંસા કરે છે અને બીજાના મતની નિન્દા કરીને પિતાનું પાંડિત્ય પ્રકટ કરે છે. તે લેકો સંસારના બન્ધથી – જન્મ મરણ થી બદ્ધ છે. ર૩. ઉપર્યુક્ત કથનનો ભાવાર્થ આ પ્રમાણે છે. પૂર્વોક્ત અજ્ઞાનવાદીઓ એકાન્તવાદી છે. તેઓ પિત પિતાના મતની પ્રશંસા કરે છે અને અન્યના મતની નિંદા કરે છે. જેમ કે... નયાયિકે અસત્કાર્યવાદી છે. તેઓ સત્કાર્યવાદી સાંખ્યમતનું ખંડન For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy