SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समवाय बोधिनी टीका प्र. श्रु. अ. १ उ.२ दान्तिकनिरूपणम् ३११ सरलं मार्गम् (न वए) न व्रजेयुः- न प्राप्नुवन्ति । वयं धर्माराधका इति वदन्तोऽ पि ते मोक्षं धर्ममपि वा न प्राप्नुवन्ति, प्रत्युताऽधर्ममेव प्राप्नुवन्ति, तथा ते अतिसरलं संयमादिकं न प्राप्नुवन्तीति भावः ॥२०॥ टीका... (एवं) एवम्-उपर्युक्तरूपेण प्ररूपकाः 'एगे' एके अज्ञानवादि-प्रभृतयः णियागट्ठी' नियागार्थिनः-नियागो-मोक्षः सद्धर्मो वा तमर्थयमानाः वयं वयम् 'धम्ममाराहगा' धर्माराधकाः “वयं सद्धर्माचरणसंपन्नाः " इति कथयन्ति 'अदुवा' अथच-स्व स्व धर्मदीक्षां 'अहम्म' अधर्मम् षट्कायोपमदनरूपमादायाऽ पि, किन्तु 'ते' ते 'सबज्जुयं' सर्वजुक-सर्वप्रकारेण सरलं मोक्षदायकत्वादनवद्यत्वाच्च सरलं संयम 'न आवज्जे' न आपघेरन्-न प्राप्नुयुः ॥२०॥ पुनरपि अज्ञानवादिमते दोषं प्रदर्शयितुमाह-'एवमेगे' इत्यादि १ २ मूलम् एव मेगे वियकाहिं, नो अन्नं पज्जुवासिया । अप्पणो य वियकाहिं अय मंजू हि दुम्मई ॥२१॥ वे सबसे सरल मार्ग (संयम) को प्राप्त नहींकर पाते अर्थात् हम धर्म के आराधक है, इस प्रकार कहते हुए भी वे मोक्ष अथवा धर्म को प्राप्त नहीं करते हैं, बल्कि अधर्म को ही प्राप्त करते हैं । वे संयम आदि को भी नहीं पाते हैं ॥२०॥ __-टीकार्थ... उपर्युक्तरूप से प्ररूपणा करनेवाले अज्ञानवादी वगैरह मोक्ष या सद् धर्म की इच्छा करते हुए 'हम धर्माराधक है, धर्माचरण से सम्पन्न है ऐसा दावा करते हैं, वे षट्काय जीवों की हिंसाकारी दीक्षा अंगीकार करके भी मोक्षप्रद और निरवद्य होने के कारण सरल संयम को प्राप्त नहीं कर पाते हैं ॥२०॥ માનતા તે અજ્ઞાનીએ ધર્મની પ્રવૃત્તિને બદલે અધર્મની જ પ્રવૃત્તિ કરતાં હોય છે તેથી તેઓ મેક્ષની પ્રાપ્તિ કરી શક્તા નથી. સંયમની પ્રાપ્તિ વિના મેક્ષની કયાંથી પ્રાપ્તિ થાય ટીકર્થ– વિપરીત રૂપે પ્રરૂપણું કરનારા અજ્ઞાનવાદીઓ મેક્ષ અથવા સદુધર્મની જે ઈચ્છા કરતા થકા એ દાવો કરે છે કે” અમે ધર્મારાધક છીએ- ધર્માચરણથી સંપન્ન છીએ” એવા તે અજ્ઞાનવાદીઓ નિરવઘ અને સરળ સંયમ અંગીકાર કરી શકતા નથી, પરન્તુ છકાયના જીવોની હિંસા થાય એવી દીક્ષા (અધર્મને માર્ગ) અંગીકાર કરે છે એવા અજ્ઞાનવાદીએ પિતે સંસાર સાગરને તરી શકતા નથી અને બીજાને તારી શકતા નથી રહો For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy