SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थ बोधिनो टोका प्र. शु. अ. १ उ. अशानिनां दोषनिरूपणम् २९५ अन्वयार्थ:-- (जे मिच्छदिट्टी) ये मिथ्यादृष्टयः, मिथ्या-विपरीता दृष्टि:-दर्शनं येषां ते मिथ्यादृष्टयः (अणारिया) अनार्याः-- शास्त्रविहितकर्मणः सकाशात् अतिदरतांगताः प्रवचनबाह्या इत्यर्थः (एयं) एतम् अर्थ (नाभिजाणंति) नैव जानन्ति । (ते ते मिथ्यादृष्टयादयः (पासवद्धा) पाशपाशिताः (मिगा वा) मृगाइव, (गंतसो) अनन्तशः, अनन्तवारम् (घाय) घातं-विनाशम् (एसंति) एप्यन्ति-प्रामुवन्ति विनष्टा भवन्तीत्यर्थः ॥ १३ ॥ -टीकाटीका भावगम्या, भावश्चायम्-यथा पाशवद्धा मृगा अनेकशःताडनमारणादिकमनिष्टमनुभवन्ति, तथाऽज्ञानपाशपरिवृतास्तादृशा जीवा अपि मुहर्मुहुः संसारे जन्ममरणादिकमेव प्रामुवन्ति । मिथ्यात्वग्रहग्रस्ताः कुशास्त्रविहितकर्मणामाचरणेन नरकनिगोदादिप्रधानकं संसारमेवाऽऽविशन्ति, न ततः कदाचिदपि तेषां त्राणं भवतीत्यज्ञानिनामयं दोषः ॥१३॥ अन्वयार्थ जो मिथ्यादष्टि और शास्त्रविहित अनुष्ठान से अत्यन्त दूर रहने वाले अर्थात् आहत प्रवचन से बाह्य पुरुष इस बात को न जानते वे जाल में फसे मृगे के जैसे अनन्तवार घात को प्राप्त होते हैं ॥१३॥ -टीकाअभिप्राय यह है कि जैसे बन्धन में पड़े हुए मृग अनेक प्रकार के ताङन मारण आदि अनिष्टों को प्राप्त होते हैं उसी प्रकार अज्ञान के बन्धन में पडे हुए अज्ञानी जीव भी बार बार जन्ममरण को प्राप्त होते हैं । जिनको मिथ्यात्व रूपी ग्रह ने ग्रस्त कर रक्खा है वे मिथ्याशास्त्रों में विधान - अन्वयार्थ - જે મિથ્યાષ્ટિ અને શાસ્ત્રોકત અનુષ્ઠાનોથી અત્યન્ત દૂર રહેનારા એટલે કે આઈપ્રવચ નથી દૂર રહેનારા (જિન પ્રરૂપિત ધર્મનું શરણ નહીં લેનારા) પુરુષો આ વાત સમજતા નથી તેઓ જાળમાં ફસાયેલા મૃગની જેમ વારં વાર અનિષ્ટની પ્રાપ્તિ કર્યા કરે છે ૧૩ -टीજેવી રીતે જાળમાં પડેલું હરણ અનેક પ્રકારના તાડન, મારણ આદિ રૂપ અપત્તિઓ સહન કરે છે, એ જ પ્રમાણે અજ્ઞાનના બન્શનમાં પડેલા અજ્ઞાની જીવે પણ વારંવાર જન્મ, જરા, મરણ અદિ આપત્તિઓને અનુભવ કરતા રહે છે. જેમને મિથ્યાત્વ રૂપી ગ્રહ ગ્રસ્ત કરી લીધા છે, એવા તે છ મિથ્યા શાસ્ત્રી દ્વારા જેમનું પ્રતિપાદન કરાયું છે એવાં For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy