SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे अन्वयार्थः ( अहिअप्पा) अहितात्मा = आत्महितमप्यजानानः (अहियपणाणे) अहितप्रज्ञानः = अहितकरज्ञानवान् सम्यगृज्ञानरहितः, (विसमं तेणुवागए) विषमा न्तेनोपागतः, विषमः अन्तः = प्रदेशो यस्य स विपमान्तः = कूटपाशः, तेन उपागतः= युक्तः कूटपाशप्राप्तः (स) स मृगः । ( पायपासेणं) पादपाशेन - कूटपाशेन (बद्धे) बद्धः सन् (तन्थ) तत्र कूटपाशे एव ( घायं) घातम् = विनाशं ( नियच्छइ ) निय च्छति प्राप्नोति न ततो निस्तु शक्नोतीति भावः ॥ ९ ॥ टीका- 'अहिअप्पा' अहितात्मा स्वस्यापि हितमजानानः 'अहियपण्णाणे' अहितप्रज्ञानः, अहितम् = असम्यक् प्रज्ञानं ज्ञानं यस्य स तथाविधो मृगः 'विसमंतेण' विपमान्तेन = कूटपाशादिना 'उवागए' उपागतः । अथवा 'विसमंते' विपमान्ते कूटपाशादिके 'अणुवायए' अनुपातयेत् स्वात्मानम् 'स' स मृगः 'पयपासेणं' पदपाशेन जालेन 'बद्धे' बद्धः सन् तादृशबन्धने 'तत्थ 'तत्र पदपाशकटपाशादि के 'घार्य' घातं = मृत्युं 'नियच्छ' नियच्छति = प्राप्नोति । विवेकविलाऽपहतमनाः स पाशमनुपतन् विनश्यति, न ततस्त्राणं भवति कदाचिदपि मृगस्येति भावः ॥ ९ ॥ - अन्वयार्थ अपने हित को भी न जानने वाला तथा अहितकर बुद्धि वाला अर्थात् सम्यग्ज्ञान से रहित वह मृग विषम प्रदेश अर्थात् कूटपाश को प्राप्त होकर उससे बद्ध हो जाता है और वहीं घात को प्राप्त हो जाता है- वह उस पाश से निकल नहीं पाता है ||९|| - टीकार्थ अपने हित को भी नहीं जानता हुआ तथा अहितकारी (असमीचीन) ज्ञान बाला मृग कूटपाश आदि को प्राप्त करके अपने आपको उसी में गिरा અન્વયા પેાતાના હિતને નહી સમજનારૂ તથા પોતાનું જ અહિતકરાવનારી બુદ્ધિવાળુ એટલે કે સમ્યજ્ઞાનથી રહિત એવું તે મૃગ વિષમ પ્રદેશમાં ( ફૂટપાશમાં - તળમાં) આવી પડીને તેમાં બંધાઇ, ફસાઇ જાય છે. તેમાંથી તે નીકળી શકતુ નથી, તે કારણે તેને માટે મરણને लेटवानी प्रसंग उपस्थित थाय छे ॥ ७ ॥ - टीअर्थ - For Private And Personal Use Only તે મૃગ એટલુ’ પણ જાણતુ નથી કે પેતાનુ હિત શેમાં છે? આવા અહિતકર (પેાતાનું જ અકલ્યાણ કરનારા ) જ્ઞાનવાળુ તે મૃગ જાળને જ હિતકારી સમજીને તેમાં જઇ પડે છે.
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy