________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थ बोधिनी टीका प्र. श्रु. अ. १ . २ अज्ञानवादिमतनिरूपणम् २७९ रूपेण · उवठिया संतो' उपस्थिताः सन्तः नियतिवादे तिष्ठन्तः 'ते' ते नियतिवादिनः 'ण दुक्यविमोक्खया' न दुःख विमोक्षकाः-न आत्मनो दुःखानां विमोक्षका भवन्ति सम्यगज्ञानव्यतिरेकेण क्रियासु प्रवर्तनात् । न ते स्वात्मानं परात्मानं वा दुःखाद्विमोचयन्ति, तेषां ज्ञानपूर्वकक्रियासद्भावविरहात् । सम्यगज्ञानरहिता क्रिया तु हस्तिस्नानमिव निरथिंकैव, न तु साफलाय भवतीति ॥५॥
॥ इति नियतिवादिनो निराकरणम् ।। सम्प्रति-अज्ञानिनां मतं निराकर्तुं सूत्रकारो दृष्टान्तमाह-'जविणो' इत्यादि ।
जविणा मिगा जहा संता, परिताणेण वज्जिया। असंकियाई संकति, संकियाई असंकिणो ॥६॥ परिताणियाणि संकेता, पासिताणि असंकिणो । अण्णाणभयसंविग्गा, संपलिंति तहि तर्हि ॥७॥
-छायाजविनो मृगा यथा संतः परित्राणेन वर्जिताः । अशंकितानि शङ्कन्ते, शङ्कितानि अशङ्किनः ॥६॥ परित्राणिकानि शङ्कमानाः पाशितानि अशङ्किनः ।
अज्ञानभयसंविग्नाः संपर्ययन्ते तत्र तत्र ।।७।। करते हैं । इस प्रकार नियतिवाद को स्वीकार करते हुए वे अपनी आत्मा को दुःख से नहीं छुडा सकते। क्योंकि वे सम्यग्ज्ञान के विना ही क्रियाओं में प्रवृत्ति करने हैं। सम्यग्ज्ञान से रहित क्रिया हाथी के स्नान के जैसी निरर्थक है । फलप्रद नहीं होती ॥५॥
नियतिवाद का निराकरण समाप्त । તરફ નિયતિને જ કારણરૂપ માનવી અને બીજી તરફ દાન, પુણ્ય આદિ ક્રિયાઓ કરવી, તે નરી ધૃષ્ટતા જ છે. આ પ્રકારે નિયતિવાદને સ્વીકારનાર તે લોકે પિતાના આત્માને દુઃખમાંથી મુક્ત કરી શક્તા નથી, કારણ કે સમ્યગૃજ્ઞાન પ્રાપ્ત કર્યા વિનાની તેમની તે ક્લિાએ નિરર્થક જ બની જાય છે. સમ્યગૃજ્ઞાનથી રહિત કિયા હાથીના સ્નાનના જેવી નિરર્થક હોય છે. એવી ક્રિયાઓ ફલપ્રદ નીવડતી નથી પણ
નિયતિવાદનું નિરાકરણ સમાસ છે
For Private And Personal Use Only