SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir D समयार्थबोधिनी टीका प्र. श्रु. अ. १ उ. २ नियतिवादिमतनिरूपणम् २७१ टीका__'एवं' एवम् पूर्वोक्तप्रकरण 'एयाणि' एतानि नियतिवादमाश्रित्य प्रतिपादितानि वचनानि 'जंपंता' जल्पन्तः= प्रतिपादयन्तः 'बाला' बाला इव बालाः सदसद्विचारविकलाः 'पंडियमाणिणो' पण्डितमानिनः= स्वात्मानं पण्डितं मन्यमानाः, अपण्डितप्यात्मानं पण्डितमिति स्वीकुर्वन्तः सुखदुःखयोः 'संत' सत्-विद्यमानं 'निययानिययं' नियतानियतं नियतत्वमनियतत्वंच 'अयाणता' अजानन्तः अनवबुध्यमानाः, 'अबुद्धिया' अबुद्धिकाः सम्यग् बोधरहिताः सन्तीति। अयं भावः-स्याद्वादमते किंचित् सुखदुःखादिकं नियतिकृतम् । नियतिद्वारे गैव संपादितं भवति । पुनरपि किंचित् सुखदुःखादिकम् अनियतिकृतम् नियतिभिन्नपुरुषकारकालकर्मादि संपादितमपि भवत्येव । तथा च एता दृक् स्थितिष्वपि एकान्तेन नियतिकृतमेवाश्रयति अतस्ते अजानन्तः सुखदुःख टीकाइस प्रकार नियतिवाद का अवलम्बन करके प्रतिपादित किये गये वचन कहने वाले सत् असत् के विवेक से रहित होने के कारण अज्ञानी हैं फिर भी अपने आप को पण्डित मानते हैं । सुख और दुःख की नियतता और अनियतता को नहीं जानते हुए बुद्धिहीन हैं। तात्पर्य यह है कि स्याद्वाद मत में कोई कोई सुख दुःख आदि नियतिकत होता है अर्थात् नियति के द्वारा सम्पादित होता है, परन्तु कोई कोई अनियतिकृत भी होता है अर्थात् नियति से भिन्न पुरुषकार काल एवं कर्म आदि के द्वारा भी सम्पादित होता है । तात्पर्य यह है कि सुख दुःख का कारण अकेली नियति नहीं है, किन्तु निर्यात काल स्वभाव कर्म आदि सब मिल कर ही कारण होते हैं। ऐसी स्थिति में अकेली नियति को कारण मानना अज्ञान - - આ પ્રકારે નિયતિવાદનું અવલંબન લઈને ઉપર્યુક્ત વચનનું પ્રતિપાદન કરનારા લોકે સત-અસતના વિવેકથી વિહીન હોવાને કારણે અજ્ઞાની જ છે. છતાં પણ તેઓ એમ માને છે કે પિતે પંડિત છે. સુખ અને દુઃખની નિયતતા અને અનિયતતાને નહીં જાણનાર તે મતવાદીએ બુદ્ધિહીન છે. હવે સ્યાદ્વાદને આશ્રય લઈને તેમના મતનું ખંડન કરવામાં આવે છે. - સ્વાદ્વાદ મત અનુસાર તે કઈ કઈ સુખદુઃખનિયતિકૃત–નિયતિ દ્વારા સંપાદિત હોય છે, અને કઈ કઈ સુખદુઃખ અનિયતિકૃત પણ હેય છે, એટલે કે નિયતિથી ભિન્ન પુરુષકાર, કાળ અને કર્મ આદિ દ્વારા સંપાદિત હોય છે. આ કથનનું તાત્પર્ય એ છે કે સુખદુઃખનું કારણ એકલી નિયતિજ નથી, પરંતુ નિયતિ, કાળ, સ્વભાવ આદિ બધા સુખદુઃખનાં કારણ રૂપ For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy