SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org समयार्थ बोधिनी टीका प्र. अ. अ. १ चार्वाकादिबौद्धान्तवदिनामफलवादित्वम् २३९ नित्यशुद्धमुक्तस्वभाव सनद्वारेण अजरामर नित्यमुक्त वेदान्तमात्रवेद्याऽऽत्मानं ज्ञात्वा संसारसागरकार्यविशिष्टमज्ञानं जगदुपादानभूतं विनाश्य, निरतिशयसुमात्रात्मकं मोक्षमवाप्य कृतकृत्यो भवति ॥ १९ ॥ ३ २ ते गाव संधि इदानीं सूत्रकारः चार्वाकादि बौद्धान्तवादिनामफलवादित्वमाविष्कर्त्तुमाह - 'ते' इत्यादि । ४ चाणं Acharya Shri Kailassagarsuri Gyanmandir मूलम् - ८ ५ ७ ६ न ते धम्मविओ जणा । ९ १० ११ १२ १३ १६ १४ १५ १७ जे ते उ वाइणो एवं न ते ओहंतराऽऽहिया ॥२०॥ छाया तेनापि संधि ज्ञात्वा खलु न ते धर्मविदो जनाः । ये ते तु वादिन एवं न ते ओघन्तरा आख्याताः ॥ २० ॥ अनन्तर निष्काम कर्म की उपासना होती है । उपासना से जिज्ञासा उत्पन्न होती है । तब ज्ञानी गुरू को प्राप्त करके श्रवण, मनन और निदिध्यासन के द्वारा वेदान्त से ही जानने योग्य अजर अमर और नित्यमुक्त तथा शुद्ध बुद्ध और मुक्त स्वभाववाले आत्मा को जानता है । तब संसारसागर के कार्य और जगत् के उपादान रूप अज्ञान को नष्ट करता है। उसके पश्चात् सर्वोत्कृष्ट सुखमय मोक्ष प्राप्त कर लेता है और कृतकृत्य हो जाता है ||१९|| अव सूत्रकार चार्वाक से लेकर बौद्धमत तक के वादियों को अफलवादी प्रकट करते हुए कहते हैं - " ते " इत्यादि । (બાદમા) નિષ્કામ કર્મીની ઉપાસના થાય છે. ઉપાસનાદ્વારા જિજ્ઞાસા ઉત્પન્ન થવાથી યાખ્ય ગુરુ મેળવીને શ્રવણ, મનન અને નિદ્દિધ્યાસન દ્વારા જ વેદાન્તમાંથી જ જાણવા યાગ્ય અજર’ અમર અને નિત્યમુકત તથા શુદ્ધ યુદ્ધ અને મુક્તસ્વભાવવાળા આત્માને જાણે છે. ત્યારે જ તે સંસાર સાગરના કાર્ય અને જગતના ઉપાદાન રૂપ અજ્ઞાનને નષ્ટકરી નાખે છે. ત્યારબાદ સવા ભૃષ્ટ સુખમય મોક્ષને પ્રાપ્ત કરીને તેઓ કૃતકૃત્ય થઈ જાય છે. ગાથા ૧૯” હવે સૂત્રકા ચા કાથી લઈને બદ્ધમત પન્તના મતવાદીઓને અફલવાદી રૂપે પ્રકટ કરવા નિમિતે કહે છેકે “ને” ઈત્યાદિ For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy