SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'समर्थ'बोधिनी टीका २२१ प्र. . अ. १ असत्कार्यवादी बौद्धमतनिरूपणम् अथ पदार्थोऽनित्यस्वभावः, तदा सर्वस्याऽपि पदार्थस्य क्षणिकत्वम् अयत्नसिद्धमेव भवति । तथा चोक्तम् " जातिरेव हि भावानां विनाशे हेतुरिष्यते । यो जातश्च न चेद्ध्वस्तो नश्येत् पश्चात्स केन ||१|| " इति । तस्मात्स्वकारणेभ्यो जायमानाः पदार्थाः विनश्वरस्वभाववन्त एव समुत्पद्यन्ते, न तु स्थिरस्वभावतया । यदि समुत्पत्तिसमये एव स भावो विनाशकारणसंवलितो न भवेद तदा पश्चात्को हितं नाशयितुं शक्नुयात् । तदुक्तम् - "तावत्कालं स्थिरं चैनं कः पचान्नाश यिष्यति इति तस्मात् पञ्चस्कन्धाः क्षणयोगिन इति सिद्धम् । पुनश्च 'अण्णो अणष्णो, इत्यादि । ते बौद्धा:- अन्यम् - पञ्चभूतेभ्योऽतिरिक्तम् आत्मपष्टवादि सांख्याभिमतम् आत्मानं वाहू' नैवाहुः नैव कथयन्ति न स्वीकुर्वन्ती । एवं अगर पदार्थको अनित्यमाना जायतां सभी पदार्थोंकी क्षणिकता बिना प्रयत्न ही सिद्ध हो जाती है। कहा भी है- " जातिरेव हि भावानाम्" इत्यादि । पदार्थों की उत्पत्ति ही उनके विनाश का कारण है । जो पदार्थ उत्पन्न होते ही नष्ट नहीं होता, वह बादमें किस कारण से नष्ट होगा ? अर्थात् नष्ट ही नहीं होगा । " I अतएव उत्पन्न होने वाले पदार्थ नाशशील ही उत्पन्न होते हैं, स्थितिशील नहीं। अगर उत्पत्ति के समय में ही पदार्थ विनाश के कारण से युक्त न हो तो बाद में कौन उसे नष्ट करने में समर्थ हो सकेगा ? कहानी हैउतने समयतक स्थिर रहे हुए उस पदार्थ को बादमे कौन नष्ट करेगा ? इससे यह सिद्ध हुआ की पांच स्कंध क्षणिक हैं । वे बौद्ध आत्मवादी सांख्या के माने हुए आत्मा को पांच भूतों से भिन्न नहीं मानते हैं । तथा चार्वाक (नास्तिक) के द्वारा स्वीकृत पांच भूतों જો પદાર્થીને અનિત્ય માનવામાં આવે, તા સઘળા પદાથાંની ક્ષણિકતા વિના પ્રયત્ને ४ सिद्ध था लय छे. उधुं पशु छे - “जातिरेव हि भावानाम्" इत्याहि “ પદાર્થોની ઉત્પત્તિ જ તેમના વિનાશનું કારણ છે. જે પદાર્થ ઉત્પન્ન થતાં જ નષ્ટ થતા નથી, તે પાછળથી કયા કારણે નષ્ટ થશે ? એટલે કે નષ્ટ જ નહીં થાય.” તેથી ઉત્પન્ન થનારા પદાર્થ નાસશીલ જ ઉત્પન્ન થાય છે, સ્થિતિશીલ નહીં. જે ઉત્પત્તિને સમયે જ પટ્ટા વિનાશના કારણથી યુક્ત ન હોય, તા ત્યાર બાદ (ઉત્પત્તિના સમય બાદ) તેને નાશ કરવાને કોણ સમ હશે? કહ્યું પણ છે કે 22 “ આટલા સમય સુધી સ્થિર રહેલા તે પદાર્થના પછીથી કાણુ નાશ કરશે ? ” આ કથન દ્વારા એ વાત સિદ્ધ થાય છે કે પાંચ સ્કંધા ક્ષણિક છે. આત્મષણવાદી (આત્મારૂપ છઠ્ઠા તત્ત્વના સ્વીકાર કરનારા) સાંખ્યા જેમ આત્માને પાંચ ભૂતાથી ભિન્ન માને છે, તેમ બૌદ્ધી માનતા નથી. વળી તેઓ ચાર્વાકાની જેમ For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy