SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .... १६४ २० सूतसंहितायखण्डत्रयान्तर्गतश्लोकायचरणानां श्लोकाद्यचरणानि पृष्ठाङ्काः श्लोकाद्यचरणानि पृष्ठाङ्काः भावतीर्थ परं तीर्थम् .... .. १९५ मरीचि च स्वनेत्राभ्यां .... १०० भिक्षामाहृत्य विप्रेभ्यः .. १४५ मल्लात्तु पिच्छलस्तेन .... ११७ भिक्षाहारो यथाकामम् ... १४३ महदुःखमवाप्नोति .... .... भिद्यते हृदयग्रन्थिः ..... .... १८४ महर्षिर्भूतपालोऽग्निः..... ..... २५३ भीतो जन्मविनाशाभ्याम् .... २८२ महाकायो महाग्रीवः..... ... १३४ भुक्ता पुरा तेन महानुभाव- ३०२ महाघोरं तपश्चक्रे .... .... भुक्त्यर्थं च विमुक्त्यर्थं ३१ महाघोराणि पापानि... भुक्त्वा भूमौ महापाज्ञः .... २६९ महात्मनो ज्ञानवतः प्रदर्शनात् २४४ भुक्त्वा भोगान्पुनर्ज्ञानम् .... २६९ महादेवं विजानाति .... .... २८७ भुते तस्य महाविष्णो ७१ महादेवाज्ञया विषा: ... .... ९६ भुवनानि च देवाश्च .... .... १३८ महाधनपतिर्भूत्वा .... ... ६० भूतमात्रतया दग्धः .... ... महानिधिः प्राप्य विहाय तं वृथा २४४ भूतेषु संस्थिताज्ञान-..... .... १०५ महापातकसंघाश्च भूलोके जायते पुण्यम् महापार्ताकनां नृणाम् भोगकामस्तु शशिनम् महाप्राज्ञो महाधीमान् भ्रातृभार्याभिगमने .... महोत्सव विनोदेन .... भ्रुवोर्घाणस्य यः संधिः १९४ मातरं पितरं ज्येष्ठं ..... .... भ्रुवोर्मध्ये ललाटे च .... .... २२६ मातरं पितरं वृद्धम् .... मातृका च त्रिधा स्थूला मणिमुक्ता नदी दिव्या १२५ मातृष्वसारमारुह्य मत्वाऽऽराध्य पुनः सर्वान् २८२ मातृसंरक्षणाभावः .... .... मदन्ये त्वात्मविज्ञान- ... २८० माधूकरमथैकानम् .... मद्भक्तानां विशुद्धानाम् .... २८१ मामवाप्य परिज्ञानम् । .... २६९ मनुष्याणां यथा तब्द- .... ७६ मामवाप्य शिवज्ञानम् मनोरम मठं कृत्वा ... ६२ मामेवं वेदवाक्येभ्यो .... २३ मनोरमे शुचौ देशे .... १९९ मामृते साम्बमीशानम् ..... २८० मन्त्रौषधिबलैर्यद्वत् ... २४३ मामेव मोचकं प्राह ...... मन्मायाशक्तिसंस्कृप्तं .... २२ माया च प्रलये काले मम ज्ञानं च वेदान्त-.... २८ मायापाशेन बध्नामि...... मम ज्ञानप्रदानीति .... २७२ मासमात्रं त्रिसंध्यायाम् मम शक्तिविलासोऽयं.... ३२मासमात्राद्विनश्यन्ति .... १६४ मया च मम देव्या च २७६ मुकुन्दो मोचकश्चैव ..... मयि संस्काररूपेण .... २७३ मुकुन्दो मोचको मुख्यः .... मययेव संस्थितं नष्टं .. .... २८ मुक्ति मुक्तरुपायं च ..... . .... १४४ ... २९४ .... १५७ .... २७० From66 For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy