________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूतसंहिताधखण्डत्रयान्तर्गतश्लोकायचरणानां___श्लोकाद्यचरणानि पृष्ठाङ्काः। श्लोकाद्यचरणानि पृष्ठाङ्काः क्षीरोदशायिने तुभ्यं .... .... ९१ कुन्देन्दुसदृशाकारः .... ... २५१ क्षुत्पिपासाभिभूताश्च ... ... १०२ कुर्वन्शुश्रूषणं नित्यम् .... १६४ क्षोभकः कालतत्त्वस्य .... ३१५ कुर्वन्यामकरात्रेण ....... १५६ कानिचिदद्वेवाक्यानि.... .... ८३ कुलं पवित्रं जननी कृतार्था .... २४४ कामं क्रोधं तथा लोभम् १४३ कुहोः कुर्देवता प्रोक्ता .... कामिकादिप्रभेदानां .... .... ८ कहाश्च हस्तिजिव्हायाः .... १८९ कामः क्रोधश्च लोभश्च .... २९३ कूर्पराग्रौ मुनिश्रेष्ठ .... .... काम्बानि च तथा कुर्यात् .... २२५ कृतदारः पुनर्यज्ञान् ... .... कायेन मनसा वाचा .... .... २०४ कृताञ्जलिपुटा भूत्वा .... ३०८ कारो चारुसमाख्यायाम् .... ११८ कृताधं द्वापरः प्रोक्तः कार्यवद्यक्तताभावात् .... .... __७९ कृपया पाकयज्ञाख्यं.... .... कालपाशविनाशाय .... .... ८५ कृष्णाजिनं च काषायम् .... १४२ कालरूपः कलामाली.... २४८ केचिच्चण्डाभिधे केचित् कालसंख्या कथं विद्वन् ७४ केचिच्छिरोव्रतं पाहुः कालसंख्या मया वक्तुं ७४ केचिच्छीसोमनाथाख्यं कालेन देवताप्राप्ति-.... .... २८० केचित्समुचितं कर्म .... कालेन महता दान्तः.... ४६ केचित्स्थाने महेशस्य कालेन हस्तिना चान्यः ७२ केचित्स्वे स्वे गृहे देवं कालो माया च तत्कायें ८० केचिदन्येषु पापिष्ठा..... कालो मायात्मसंबन्धात् १३८ केचिदक्षिणकैलासं .... काश्चिच्छंकरसामीप्य- २५९ केचिद्भोगेच्छया देवं..... काश्चिच्छंकरसारूप्य- २५९ केविद्यज्ञं प्रशंसन्ति .... काश्चित्सत्त्वगुणोद्रेकात् ८२ केचिद्वल्मीकमाश्चर्य ..... काश्चित्सदाशिवादीनाम् .... २५९ केचिद्वाराणसी गत्वा .... किमत्र बहुनोक्तेन .... .... ४९ केवलं कृपया साक्षात् किरीटकेयूरधरम् .... .... २३७ केवलं ब्रह्मरूपोक्ता ... .... किरीटकेयूरधरः .... .... २५१ कैलासशिखरे रम्ये .... ... १३३ कीर्तिकामोऽनलं तद्वत् १७० कैलासे संध्ययोः शंभुः .... कुक्कुटाण्डवदाकारम् .... १८६ कोऽन्यः संसारमनानां कुटिला नाम या लोके ... १२४ कौमारो नवमः प्रोक्तः .... ९७ कुटीचकश्च संन्यस्य .... .... १५५ कौशेयं तित्तिरिः क्षौमम् .... १७२ कुटीचकाश्च हंसाश्च ... ... १५८ कुटीचको मुनिश्रेष्ठः .... ... १५४ कुन्देन्दुसदृशाकारम् .... .... २३७ खनकाद्राजकन्यायाम् .... ११७
For Private And Personal Use Only