________________
S Maham An Kende
Acharya Sh Kailasager
Gamandi
सूरसेन चरित्र ॥८॥
©ा सान्वय
भाषांतर
॥
८
॥
CONTEREGARDERABAER
__ अन्वयः-कदापि अवधि ज्ञान अधिष्ठित: श्रीभद्रबाहुः आचार्यः, इन्दुः या इच तत् पुर उद्यानं भभूषयत् . ॥ २२ ॥
अर्थः-(एवामां) एक दिवसे अवधिज्ञानवाला श्रीभद्रबाहुनामना आचार्य, चंद्र जेम आकाशने, तेम नगरीना उद्यानने विभूपित करवा काग्या. ॥ २२ ॥
प्रदक्षिणात्रयेणोपभ्रेमतुर्नेमतुश्च तम् । उपविश्य ततो धर्मदेशनां पपतुश्च तौ ॥ २३ ॥ ' अन्वयः-ततः तौ तं प्रदक्षिणा त्रयेण उपभ्रेमतुः, च नेमतुः, च उपविश्य धर्मदेशनां पपतुः ॥ २३ ॥ अर्थः-पछी ते बन्ने भाइओए आचार्यमहाराजने त्रण प्रदक्षिणा करी, वांया, तथा (त्यां) बेसीने (तेमनी) धर्मदेशनानु पान कर्यु. (अर्थात् तेमनो धर्मोपदेश सांभळ्यो.) ।। २३ ॥
सुरसे सुरसेनेन निपीते देशनामृते । अपृच्छयत गुरुर्धातरसनारोगकारणम् ॥ २४ ॥ ___अन्वयः-सुरसेनेन सरसे देशना अमृते निपीते, गुरुः भ्रातृ रसना रोग कारणं अपृच्छचत. ॥ २४ ॥
अर्थः-(पछी) ते सरसेने उत्तमरसवालुं देशनारूपी अमृत पीधाबाद गुरुमहाराजने (पोताना) भाइनी जिड़वाना रोगनुं कारण पूछयु. ॥ २४ ॥ सच प्रवचनक्षीरार्णववीचीनिभं वचः । उपाददे भवदवोद्भवक्लेशहरं गुरुः ॥ २५॥
अन्वयः-च सः गुरुः प्रवचन क्षीर अर्णव बीची निभं भव दव उद्भव क्लेश हरं वचः उपाददे.॥ २५ ॥
For Private And Personal Use Only