________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुलसा
॥४४॥
ते कारण माटे हे धर्मना अनुरागी हरिणेगमेषि ! हुं शोक करती नथी, तेम विस्मय सर्ग३जो. पण पामती नथी. केम के, आलोकने विषे बुद्धि कर्मने अनुसरनारी , एम हुँ मार्नु ला.जेथी माणस निश्चे नाग्यमां लखेली वस्तुने पामे दे. या हवे बे काव्ये करीने सु लसा पोताना गर्ननी पीडा निवृत्त करवानुं कहे . माटे हे देव ! जो त्हारी कांड पण
धर्मानुरागिन् हरिणेगमेषिस्तस्मान्न शौचामि न विस्मये च ॥ कर्मानुगा बुधिरिदेति मन्ये, प्राप्तव्यमाप्नोति जैनो "हि ननम् ॥ ४॥ तदेव काचित्तव शक्तिरंस्ति, पीडां मदीयां देर सत्वरं त्वम्॥ नो'चेनिज मंदिरोश याँहि, नोदये स्वयं कैर्मकेंत स्वयं तु॥ इत्युक्तवत्याः सहसैव तस्या, हेत्वा व्यथां तामुंदरोभवां सः॥
श्राशाः सेंमस्ता अपि "देदकात्या, पूरयन्नात्मपदं अँगाम॥५॥ शक्ति होय, तो तुं म्हारी पीडाने तत्काल नाश कर, अने जो त्हारी शक्ति न होय | तो कट पोताने मंदिर ( देवलोके) पालो जा. कारण के, म्हारं करेलु कर्म हंपोते ज लोगवीश. ॥५०॥ ए प्रकारे कहेती एवी ते सुलसाना उदरमा थएली ते पीडाने |
०००००००००००००००००००००००००००००००००००००००००
॥४४॥
For Private and Personal Use Only