SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुलसा Mall हे प्रिये ! संपूर्ण चंथी जेम रात्री शोने ,अत्यंत शील गुणे करीने जेम स्त्री शोने सर्गजो, बे, वेगे करीने जेम जातिवंत एवो य पण अश्व शोने ते अने दाने करीने जेम दाता ॥श्र नो हाथ शोने बे, (तेम हे कांते ! मनुष्यनुं कुल पण सुपुत्रे करीने ज शोने दे.) संपूर्णचंडेण यथा त्रियामा, रामा यथा शीलगुणेन कामम् ॥ जवेन जात्योऽपि यथा तुरंगो, दानेन दौतुः करपल्लवो वा ॥२०॥ वाणी केवीनॉमिव लदन, धर्मेण मानुष्यनवो यथा वा ॥ वनं वसंतेन यथा तथैव, कुलं सुपुत्रेण "विनाति कौते ॥॥ अन्यच्च कांते गृहसारलदमी, गएदाति राजा सुतवर्जितानाम् ॥ परिचदः सोऽपि एंथक्पृथक् "स्यान्नबंधुवर्गस्य तथाश्रयोऽपि ॥२॥ ॥ २७ ॥ हे प्रिये ! व्याकरणथी जेम विद्वानोनी वाणी शोले , श्रथवा धर्मे करीने जेम मनुष्य नव शोने जे अने वसंतऋतुए करीने जेम वन शोने , तेम ज हे कांते ! कुल पण सुपुत्रे करीने ज शोने . ॥ २७ ॥ हे कांते ! वली वीजुं पण ए बे के, lal 000००००००००००००००००००००००००००००००००००००० ००००००००००००००००००००००००००००००००००००० For Private and Personal Use Only
SR No.020772
Book TitleSulsa Charitam
Original Sutra AuthorN/A
AuthorHarishankar Kalidas Shastri
PublisherJain Vidya Shala
Publication Year1899
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy