________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोतानी मरजी प्रमाणे वन,वाव्य,पर्वत श्रने नदीना तीरने विषे बांध्यो ने श्रादर जेमणे, हस्ति तथा अश्वोनी खेलनकला श्रने दंग तथा आयुधने विषे धुरंधर, म्होटां म्होटां स्तोत्र, कविनां काव्य, नाटक अने कथा संबंधी ग्रंथोना अर्थना विचारभां तत्पर एवा
स्वदं वनवापिकानगनदीतीरेषु बहादराः, सर्वे ते गजवाजिखेलनकलादमायुधेबूंधुराः॥
सूक्तालीकविकाव्यनाटककयाग्रंथार्थचिंतापराः,
कॉलं "निर्गमयांबनूवुरैनघा दौगुंदका वामराः॥५॥ पुण्यवान् ते सर्वे कुमारो जाणे दोगुंदक देवताज होयनी ! एम कालने निर्गमन करता || हता. ॥ ३५ ॥ इत्यागमिक श्रीजयतिलकसूरि विरचिते सम्यक्त्वसंजवनाम्नि महाका || व्ये सुलसाचरिते सुतजन्मोत्सवो नाम तृतीयः सर्गः॥
-
For Private and Personal Use Only