________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-४, ११३]
चतुर्थोऽधिकारः सोऽवोवन्निकटश्चास्ति लग्नो मासे वसन्तके। सर्वदोषविनिर्मुक्तः पञ्चम्यां शुक्लपक्षके ॥१०१।। संपूर्णायां तिथौ धीमान् यः करोति विवाहकम् । गृहं पूर्ण भवेत्तस्य पुत्ररत्नसमृद्धिभिः॥१०२।। तदा तौ परमानन्दनिर्भरौ वणिजां पती। पूर्व कृत्वा जिनेन्द्राणां मन्दिरे शर्ममन्दिरे ॥१०३॥ पञ्चामृतैर्जगत्पूज्यजिनेन्द्रस्नपनं महत् । चक्रतुश्च महापूजां जलाद्यैः शर्मकारिणीम् ।।१०४।। ततस्तौ खञ्जनैर्युक्तौ विशिष्टैश्चित्तरञ्जनैः । विधाय मण्डपं दिव्यं महास्तम्भैः समुन्नतम् ॥१०५।। सारवस्त्रादिभिर्युक्तं पुष्पमालाविराजितम् । सतां चेतोहरं पूतं लक्ष्म्या वासमिवायतम् ॥१०॥ सद्वेदीपूर्णकुम्भाद्यैः संयुतं विलसद्ध्वजम् । कामिनीजनसंगीतध्वनिवादित्रराजितम् ।।१०७|| महादानप्रवाहेण जनानां वा सुरद्रमम् । रम्भास्तम्भैर्युतं चारुतोरणः प्रविराजितम् ।।१०८।। मङ्गलस्नानक दत्वा कुलस्त्रीभिर्मनोहरम् । वस्त्राभरणसंदोहैः स्रक्ताम्बूलादिभिर्युतम् ॥१०९।। महोत्सवः समानीय तत्र पूतं वधूवरम् । शचीशक्रमिवात्यन्तसुन्दरं पुण्यमन्दिरम् ॥११०॥ वेद्या संस्थाप्य पुष्पार्द्रतन्दुलाद्यैः सुमानितम् । जैनपण्डितसंप्रोक्तमहाहोमजपादिभिः॥१११।। शुभे लग्ने दिने रम्ये कुलाचारविधानतः । भोजनादिकसद्दानानश्चेतोऽभिरञ्जनैः ॥११२।। तदा सागरदत्ताख्यः श्रेष्ठी भार्यादिभिर्युतः । पूर्ण शृङ्गारमादाय सुदर्शनकरे शुभे ॥११३।।
For Private And Personal Use Only