________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयोऽधिकारः
अथ प्रभुर्गुरुं नत्वा पुनः प्राह कृताञ्जलिः । अहो स्वामिन् जगद्बन्धुस्त्वं सदा कारणं विना ॥१॥ मेघो वा कल्पवृक्षो वा दिव्यचिन्तामणियथा तथा त्वं त्रिजगद्भव्यपरोपकृतितत्परः ॥ २ ॥ अन्तकृत्केवली योऽत्र वीरनाथस्य पञ्चमः । सुदर्शनमुनिस्तस्य चरित्रं भुवनोत्तमम् ॥ ३ ॥ तदहं श्रोतुमिच्छामि श्रीमतां सुप्रसादतः । विधाय करुणां देव तन्मे त्वं वक्तुमर्हसि ॥ ४ ॥ तन्निशम्य गणाधीशश्चतुर्ज्ञानविराजितः । संजगाद शुभां वाणी परमानन्ददायिनीम् ॥ ५ ॥ श्रृणु त्वं भो सुधी राजन्नत्रैव भरताहये । क्षेत्रे तीर्थे शिनां जन्मपवित्रे परमोदये ॥ ६ ॥ अङ्गदेशोऽस्ति विख्यातः संपदासारसंभृतः । नित्यं भव्यजनाकीर्णपत्तनाद्यैर्विराजितः ।।७।। विशिष्टाष्टादशप्रोक्तधान्यानां राशयः सदा । यत्रोन्नता विराजन्ते सतां वा पुण्यराशयः ॥ ८ ॥ यत्र श्रीमजिनेन्द्राणां धर्मः शर्मशतप्रदः । दशलाक्षणिको नित्यं वर्तते भुवनोत्तमः ॥ ९ ॥ खलाख्या यत्र सस्यानां निष्पत्तिस्थानकेऽभवत् । नान्यः कोऽपि खलो लोकः परपीडाविधायकः ॥ १० ॥ व्रतानां पालने यत्र योषितां च कुचद्वये । काठिन्यं विद्यते नैव जनानां पुण्यकर्मणि ।। ११ ॥
For Private And Personal Use Only