________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-१, ३५]
प्रथमोऽधिकारः स्वामी समन्तभद्राख्यो मिथ्यातिमिरभास्करः । भव्यपद्मौघशंकर्ता जीयान्मे भावितीर्थकृत् ।। २३ ॥ विप्रवंशाग्रणीः मूरिः पवित्रः पाप्रकेसरी । संजीयाजिनपादाब्जसेवनैकमधुव्रतः॥ २४ ॥ यस्य वाकिरणैनष्टा बौद्धौद्याः कौशिका यथा। भास्करस्योदये स स्यादकलङकः श्रिये कविः ॥ २५ ॥ श्रीजिनेन्द्रमताम्भोधिवर्धनैकविधूत्तमम् । जिनसेनं जगद्वन्द्यं संस्तुवे मुनिनायकम् ।। २६ ।। मूलसंघाग्रणीनित्यं रत्नकीर्तिगुरुर्महान् । रत्नत्रयपवित्रात्मा पायान्मों चरणाश्रितम् ।। २७ ।। कुवादिमदमातङ्गविमदीकरणे हरिः। गुणभद्रो गुरुर्जीयात् कवित्वकरणे प्रभुः ॥ २८ ॥ भट्टारको जगत्पूज्यः प्रभाचन्द्रो गुणाकरः। वन्द्यते स मया नित्यं भव्यराजीवभास्करः ।। २९ ॥ जीवाजोवादितत्त्वानां समुद्योतदिवाकरम् । वन्दे देवेन्द्रकीर्ति च सूरिवर्य दयानिधिम् ॥ ३०॥ मद्गुरुयों विशेषेण दीक्षालक्ष्मीप्रसादकृत् । तमहं भक्तितो वन्दे विद्यानन्दी सुसेवकः ॥ ३१ ।। सूरिराशाधरो जीयात् सम्यग्दृष्टिशिरोमणिः । श्रीजिनेन्द्रोक्तसद्धर्मपद्माकरदिवामणिः ।। ३२ ।। इत्याप्तभारतीसाधुसंस्तुति शर्मदायिनीम् । मङ्गलाय विधायोच्चैः सच्चरित्रं सतां ब्रुवे ।। ३३ ॥ तुच्छमेधोऽपि संक्षेपात् सुदर्शनमहामुनेः । वृत्तं विधाय पूतोऽस्मि सुधास्पर्शोऽपिशर्मणे ॥३४॥ मत्वेति मानसे भक्त्या तच्चरित्रं सुखावहम् । वक्ष्येऽहं भव्यजीवानां भुक्तिमुक्तिप्रदायकम् ॥ ३५ ॥
For Private And Personal Use Only