________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०
सुदर्शनचरितम्
४१०६
सप्तश्वभ्रप्रदायीनि स प्रत्यक्षं त्वया दृष्टः स प्राह कपिलं मित्र स भव्यो ध्यानसच्छेलात् समर्थों यक्षदेवोऽपि समन्ताद्यस्य पादाब्जसमन्तान्मुनिनाथस्य समातपचतुर्जातिसमानीय च तत्तल्पे सम्यग्दृष्टिगुणस्थाने सम्यक्त्वव्रतसंयुक्तसरांसि यत्र शोभन्ते सर्वशोकापहं देवम् सर्वेऽपि मुनयस्तद्वत् सर्व विद्याधरा देवाः सर्वैर्वृषभदासाद्यः सर्वोपसर्गजेता त्वम् सर्वदेवेन्द्रदेवोधैः सर्वदेवेन्द्रनागेन्द्रसर्वदा पोषित: कायः सर्वद्वन्द्वविनिर्मुक्तः सर्वथा शरणं मेऽत्र सर्वलक्षणसम्पूर्णम् सर्वलक्षणसंपूर्णः सर्वेषां कर्मणां नाशे सर्वेषां मण्डनं तद्धि स व्याघ्रो व्याघ्रवत्क्रूरो स संवेगपरो भूत्वा
२।१३ स श्रीकेवललोचनो जिनपतिः १२१४४ ८.१२५ स श्रेष्ठी याचकानां च ४१६५ सहस्राणि तथा सप्त
९७० ७७३ सहायं साधनोपायम् ७.१३० साकारोऽपि निराकारो २०५६ ३।४४ सा चोवाच महाधूर्ता
७८ ८।९२ सार्मिकेषु वात्सल्यम् २।४५ ११।५१ सापि द्विधास्रवः प्रोक्तः ९४०
७६२ सापि सप्तदिनान्युच्चैः १११४६ साभन्मनोरमा नाम्ना ४।४२ ९।४१ सारङ्ग्यः सिंहशावांश्च । ११७५ ३२२२ सारधर्मविदा नित्यम् ११११० सारवस्त्रादिभिर्युक्तम् १०४५ साररत्नसुवर्णादि
३१३४ ८९८ सा सदा सुतरां पुष्प
३१९२ ५।१८ सिंहिन्यां तनयो भूत्वा ८६१ ११६९ सिंहासनं लसत्कान्ति- १११६३
९।७१ सिद्धो बुद्धो निराबाधो ११।९५ सुखी दुःखी कुरूपी च ९७ सुखे दुःखे गृहेऽरण्ये
२०३७ ७।३१ सुदर्शनजिनस्योच्चैः १२।३८ ११३३ सुदर्शनं नरेन्द्रस्य
५६८१ ५५ सुदर्शनोऽपि पूतात्मा
६१८७ ४।६१ सुदर्शनं समभ्यर्य
७।१४३ २१७६ सुदर्शनं समालोक्य
४।८३ १०५६ सुध्यानात्प्रकृतीः क्षिप्त्वा १२।१३
८०४८ सुभगत्वं मनुष्यायु- १२।१५ १०११३४ सुभगस्तं प्रणम्याशु
८।१०६
६५८१
For Private And Personal Use Only