________________
Shri Mahavir Jain Aradhana Kendra
संजाता निर्मदा तत्र
संतुष्टा प्रातरुत्थाय संतोषभावमाश्रित्य
संध्याकाले समादाय
संपूर्णायां तिथो धीमान्
संबन्धीनि च मेरूणाम्
संभवं भवनाशं च
संयतः सर्वदर्शी च
संयोगः शर्मदो नित्यम्
संलग्नी तस्य द्वौ कर्णौ
संवरः क्रियते नित्यम्
संव्रजन् शीलसंपन्नः
संसारदेहभोगेभ्यः
संसारसागरे जीवान्
संसारी च द्विधा जीवो
संसारे भङ्गरं सर्वम्
संसारे सरतां नित्यम्
संस्तुति च विधायैव
संस्तुवे सन्मति वीरम्
संस्तुवेऽहं सदा सिद्धान्
संहननषट्कं चापि
www.kobatirth.org
स एव नरशार्दूलो
स विहितो नैव
श्लोकानुक्रमणिका
७१७२
३।७१
१०/१०९
८६७
४११०२
९।६३
१२
११५९
४१९६
४११०
९४२
Acharya Shri Kailassagarsuri Gyanmandir
सत्पुत्रफलसंयुक्ता सत्यं कुलस्त्रियो नित्यम्
सत्यं जिनागमे जाते
सत्यं पद्माकरे नित्यम्
सत्यं प्रसिद्धभूपालाः
सत्यं ये पापिनश्चापि
सत्यं ये भुवने भव्या
सत्यं श्रीमज्जिनेन्द्रोक्त
सत्यं स एव लोकेऽस्मिन्
सत्यं सन्तः प्रकुर्वन्ति
६।२
१९८८ सदीपूर्ण कुम्भाद्यैः
९८४
२५७
९१२
९८६
२।३५
१।१५
१।१७
१२८
४८६
९/४७
४।६४
सखिभिः संयुतां पूताम् स जयतु जिनवीरो
१।१३१
जयतु जिनदेवो देवदेवेन्द्रवन्द्यो ८।१३२ स जयतु जिनदेवो
६।१०८
सतीमतल्लिका नित्यम्
८|१३०
सत्यं हितं मितं सदर्पचारुकन्दर्प
वाक्यम्
सद्ब्रह्मचारिणां घोर
सद्दृष्टियों गुरोर्भक्तः सहानकल्पवल्लीव
सद्वस्त्राभरणैः पुण्यैः
स घर्मो जिननाथोक्तः
स पृष्टोऽपि यदा नैव
स पञ्चेन्द्रियजाति च
स पापी कुरुते देव
सप्ताङ्गराज्यसंपन्नः
सप्ताङ्गराज्यसंपन्नः
सप्तपाताल भूमीषु
सप्तपातालदुःखौघ
सप्त पुत्तलकान् शीघ्रम्
सतव्यसनमध्ये च
सप्तविंशत्यनागार -
For Private And Personal Use Only
१३७
३१४१
११1९१
१७७
१०।१२६
८1५२
१११८५
१०।१६
७।१४४
४/७०
१०/७
१०.५१
४/४५
४१०७
११1७०
२।२७
३।६६
१.५०
९१८५
४७८
१२।१४
८१४९
३।४७
१।६१
५।५८
८२७२
७५
५/३३
८१८३