________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्लोकानुक्रमणिका
१२७
१०१५५ ७।१३९
२।३१ १०७५
६३२९ ७/१२ ८.९९
८१३०
८।३२ ८.१५ ७।१११
६८
तस्याङ्गविषयस्योच्चैः तस्या जङ्घ च रेजाते तस्या द्वो कोमलो पादौ तस्या रूपेण सादृश्यो तस्याश्च हृदयं रेजे तस्यासीच्चेलना नाम्ना तस्योदरं विभाति स्म तस्योपरि पपाताशु तस्योपरि मनागूनतां जगी शृणु भो भद्रे तां भेरी ते समाकर्ण्य तां विलोक्य तदा सोऽपि तां विलोक्य प्रभुश्चित्ते ताडनस्तापनः शूला तादृशीं तां समालोक्य तावत्तत्र समायातः तावत्प्रतोलिकां प्राप्ताम् तावत्सा व्यन्तरी पापा तारणं भववाराशी तारेण दिव्यहारेण तुच्छमेधोऽपि संक्षेपात् ते धन्या भुवने भव्या तेन युक्तो भवेद्धर्मः ते मूढा विषयासक्ताः तेषां पञ्चव्रतानां च तेषां सरांसि सर्वासु तेषां सारफलं लोके तोरणध्वजमांगल्यैः
३।३१ त्यक्तस्त्रीषण्डपश्वादि ४।४४ त्यजन्ति मार्दवं नैव ४।४३ त्यागो दानं च पूजा च ११६६ त्यागः शरीरसंस्कारे। ४।४८ त्वया च सर्वथा शीघ्रम ११६५ त्वदन्यो नास्ति मे वैद्यः ४।१९ त्वयायं नाशितः कष्टम् ८।११८ त्वया सर्वत्र कार्येषु ९७३ त्वं देवं त्रिजगत्पूज्यः ६।१४ त्वं पापारिहरत्वाच्च ११८५ त्वं सदा जिनधर्मज्ञः ६।२७ त्वं सदा शीलपानीय १५८९ त्वं समानीय मे देहि ९।६० त्वं सुदर्शननामासो ६७२ त्रयस्त्रिशत्प्रमात्यासा४८९ असस्थावरकेषूच्चैः
७७ त्रसानां रक्षणं पुण्यम् ११३९ त्रिकालयोगसंयुक्त्या ८।६८ त्रिकालोत्पन्नदेवेन्द्र ४।१६ विधा सर्वं परित्यज्य ११३४
त्रिसन्ध्यं श्रीजितेन्द्राणां ११।२९ त्रिसन्ध्यं समताभावैः
५।३० त्रैलोक्यमस्तके रम्ये १११२१ १०।६९
[द] १।९१ दक्षिणोत्तरतः सोऽपि १२।३० दण्डशब्दोऽपि यत्रास्ति ३।२७ दत्वा दुःखादिकं जन्तोः
८।१२१
८८६ १०.५०
२।१४ १०।१२१ १२।२२ ११३८९ १०.९५
२।२२ ९७२
९.५१ ३।१४ ९।४४
For Private And Personal Use Only