________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
८।१०१ १०८२ ८।४६ ७१५८
७७५ ५।१० ४।९८ ४।७१ ७।१३१
७.९९
तयास्त
५।५४
तदा तत्सर्वमालोक्य तदा तत्र पुरे कश्चित् तदा तया च पापिन्या तदा तस्य समालोक्य तदा तेन घृता हस्ते तदा तो परमानन्द तदानीय विधातव्यम् तदा प्रभृति पूतात्मा तदा प्राप्तः सुधीः श्रेष्ठी तदा पुरेऽभवद्धाहातदा वृषभदासस्तु तदाभया स्वचित्ते सा तदा भीत्वा नृपो नष्टः तदास्तं भास्करः प्रासो तदा स्वामी कृपासिन्धुः तदा सागरदत्ताख्यः तदा सा लम्पटा चित्ते तदा सुदर्शनस्यादी तदा सुदर्शनो भव्यतदा सुदर्शनः स्वामी तदासी सत्कृपासिन्धुः तदा संकोचयामासुः तन्निशम्य गणाधीशः तन्निशम्य तदा प्राह तन्निशम्य प्रभुस्तस्मै तन्निशम्य स च प्राह तन्मत्वा पण्डिता सापि तन्मध्ये षोडशोत्तुङ्ग
सुदर्शनचरितम् १०८ तन्मन्त्रेण मुनेर्वीक्ष्य १०।४१ तपो वृद्धिनिमित्तं च १११३४ तमाकर्ण्य नृपोऽनन्त११८४ तया सार्द्ध महाभोगात् ७१० तया साध यथाभीष्टम् ४.१०३ तयोक्तं क्व नयाम्येनम्
७।१७ तपो रत्नाकरो नित्यम् । ८।१११ तयोमैत्री विवाहश्च ६।२१ तयोरेषा सुता सार
तयोस्तत्र महायुद्धम् ५।६५ तस्थौ सुखेन पूतात्मा ७।७६ तस्मात्तत्यज्यते सद्भिः ७।१३४ तस्मादाखेटकं चौर्यम्
७।४४ तस्माद्भव्या जिनैः प्रोक्तम् १११७७ तस्माद्भव्यैः सदा कार्यो ४।११२ तस्माद्भव्यैः सुखे दुःखे
६४ तस्माद्यावदसौ कायः । ७।१३९ तस्मिन् भागद्वये नित्यम् । १०५ तस्मिन् महति संग्रामे ११।४४ तस्मै दानं सुपात्राय
२३ तस्य किं वर्ण्यते धर्म७४५ तस्य दक्षिणतो भाति
३१५ तस्य शुद्धचरित्रस्य ६।५७ तस्य सागरदत्तस्य ५।१७ तस्य रक्षां विधातुं तम् ८.१८ तस्य राज्ये द्विजिह्वत्वम्
७४ तस्य श्रीवर्द्धमानस्य १६१०५ तस्याः सुकेश्याः कबरी
३।१०५
४१३४ १२।३२ ५।७३ ९।५४ ७.१३३ १०१४४ ५।१००
१६३९ १०११२३
४॥६३ ७१४१
१२६२
१७१
४।५७
For Private And Personal Use Only