________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशोऽधिकारः
अथासौ सन्मुनिः स्वामी जैनतत्त्वविदांवरः । धर्मोपदेशपीयूषैर्भव्यजीवान् प्रतर्पयन् ॥१॥ श्रीमजिनेन्द्रचन्द्रोक्तधर्म संवर्द्धयन सुधीः । नानातीर्थविहारेण प्रतिष्ठाद्युपदेशनैः ॥२॥ अनेकवतशीलाद्यैर्दानपूजागुणोत्करैः । मार्गप्रभावनां नित्यं कारयन् परमोदयः ॥३॥ स्वयं कर्मक्षयार्थी च पञ्चकल्याणभूमिषु । जिनानामूर्जयन्तादिसिद्धक्षेत्रेषु सर्वतः॥४॥ वन्दनाभक्तिमातन्वन् विहारं मुनिमार्गतः । कुर्वन विशुद्धचित्तः सन् सर्वजीवदयापरः॥५॥ पारणादिवसे स्वामी पाटलीपुत्रपत्तनम् । ईर्यापथं सुधीः पश्यंश्वर्यार्थ स समागमत् ।।६।। तदा तत्पत्तने पापा पण्डिता धात्रिका स्थिता। आगतं तं समाकये मुनीन्द्रं जितमन्मथम् ।।७।। देवदत्तां प्रति प्राह शृगु त्वं रे मदीरितम् । सोऽयं सुदर्शनो नूनं मुनिभूत्वा समागतः ॥८॥ निजां प्रतिज्ञां सा स्मृत्वा वेश्यामायाशतान्विता । श्राविकारूपमादाय महाकपटकारिणी ॥२॥ नत्वा तं स्थापयामास गतविक्रियमादरात् । रुद्धाशयं गृहस्यान्तं नयति स्म दुराशया ॥१०॥ भूपतेर्भामिनी यत्र लोके कन्दर्पपीडिता । दुराचारशतं चक्रे वेश्यायाः किं तदुच्यते ॥११॥
For Private And Personal Use Only