SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीशङ्खश्व ॥८८॥ ॥ अथ श्रीशङ्केश्वरस्तवः॥ (सावचूरि) यस्य ज्ञानदयासिन्धो-दर्शनं श्रेयसे ध्रुवम् । स श्रीमान पार्श्वतीर्थेशो, निषेव्यः सततं सताम् ॥१॥ टीका-ज्ञानस्य दयायाश्च सिन्धोः समुद्रस्य । (यस्य) पार्श्वदेवस्य । दर्शनं धवं निश्चितं श्रेयसे भवति प्राणिनामिति शेषः । स श्रीमान् पार्श्वश्चासौ तीर्थेशश्च पार्श्वतीर्थेशः । सतां प्राणिनां सतत निरन्तरं निषेव्यः सेवनीयोऽस्ति ।। “कृत्यानाम् (कृत्यस्य वा २-२-८८)" इत्यनेन कर्तरि षष्ठी ॥१॥ MI वामासूनोर्यशापुञ्जे-ग्गाधस्यानघा गुणाः। स्मर्यन्ते येन स स्मार्यों, भवेत्याचीनबर्हिषाम ॥२॥ टीका-यशःपुञ्जः कीर्तिसमूहै: अगाधस्यानन्तस्य वामासूनोः श्रीपार्श्वस्य अनघा निर्मला गुणाः येन प्राणिना स्मर्यदन्ते । स प्राणी प्राचीनबहिषां चतुःषष्टिशक्राणामपि स्मार्यो ध्येयो भवेत् ॥ २॥ विहाय विषयासक्तान, सांसारिकसुरासुरान् । सेव्यतामक्षयो धीराः, पार्श्वदेवोऽपरप्रभुः ॥३॥ ॥८ ॥ FG P And Person Lise
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy