________________
Shri Mahavir Jain Aradhana Kendra
श्रीस्थानाशपत्र
बानुबाद ॥ ५४३ ॥
www.kobatirth.org
तं० - जिन्भामया तो सोक्खाओ ववरोवित्ता भवति, जिब्भामएणं दुक्खेणं संजोगित्ता भवति, फासामयातो सोक्खाओ ववरोवेत्ता भवइ, फासामएणं दुक्खेणं संजोगित्ता भवइ ४ । सू० ३६८, सम्मद्दिट्टिताणं णेरइयाणं चत्तारि किरियाओ पं० तं० - आरंभिता परिग्गहिता मायावत्तिया अपच्चवखाण किरिया, सम्मद्दिट्ठियाणं असुरकुमाराणं चत्तारि किरियाओ पं० तं०- एवं चैव, एवं विगलिंदियवज्जं जाव वैमाणियाणं । सू० ३६९, चउहि ठाणेहिं संते गुणे नासेज्जा, तं० कोहणं पडिनिवेसेणं अकयण्णुयाए मिच्छत्ताभिनिवेसेणं । चउहिं ठाणेहिं संते गुणे दीवेज्जा, तं०अभासवत्तितं परच्छंदाणुवत्तितं कज्जहेउ कतपडिकतितेति वा । सू० ३७०, णेरइयाणं चउहिं ठाणे सरीरुपत्ती सिता, तंजहा- कोहेणं माणेणं मायाए लोभेणं, एवं जाव वैमाणियाणं, रइयाणं चउहिं ठाणेहिं निव्वत्तिते सरीरे पं० तं० - कोहनिव्वत्तिए जाव लोभनिव्वत्तिए, एवं जाव वेमाणियाणं । सू० ३७१
मूलार्थ:- चार प्रकारना पुरुषो कहेला छे, ते आ प्रमाणे १ कोईक पुरुष मित्र - आ लोकमां उपकारी, वळी मित्र-परलोकमां पण उपकारी - सद्गुरुवत्, २ कोईक मित्र-स्नेहवाळा होवा छतां पण परलोकना साधनमां अहितकर होवाथी अमित्र-स्त्री
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
**************************
४ स्थान
काध्ययने
उद्देश: ४ मित्रपश्चे
न्द्रियनर
गत्या गतिद्वींद्रिया संयमेतरसम्यग्दृष्टिक्रिया गुणनाशतनू
स्पादाः सू० ३६६-७१ ।। ५४३ ॥