________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नागपत्र सानुबाद ॥४७३॥
Kxxxxxxxxxxxxxxxxxxxxxxxxxxx
'अव्यवशमितप्राभृत 'इति० प्राभृत-अधिकरणनो करनार कोप (गुस्सो) (सू० ३२६) हमणा ज वाचनाने योग्य
४ स्थानअने वाचनाने अयोग्य पुरुषो कह्या, माटे पुरुपना अधिकारथी पुरुषविशेषने प्रतिपादन करवामां तत्पर चतुभगीवडे युक्त सूत्रनो प्रबंध कहे छ
काभ्ययने चत्तारि पुरिसजाया पं० तं०-आतंभरे नाममेगे नो परंभरे, परंभरे नाममेगे नो आतंभरे. उद्देशः ३ आभिरवि परंभरेवि, एगे नो आयंभरे नो परंभरे (१) १. चत्तारि पुरिसजाया पं० २०-दग्गए
आत्मंभ
रित्वादि नाममेगे दुग्गए, दुग्गए नाममेगे सुग्गते, सुग्गते नाममेगे दुग्गए, सुग्गए नाममेगे सुग्गए २, ||
चतुर्भङ्ग्यः | चत्तारि पुरिसजाया पं० तं०-दुग्गते नाममेगे दुव्वए, दुग्गए नाममेगे सुव्वए, सुग्गए नाममेगे ||
सू० ३२७ | दुव्वते, सुग्गए नाममेगे सुबए ३, चत्तारि पुरिसजाया पं० २०-दुग्गते नाममेगे दुप्पडिताणंदे, - दुग्गते नाममेगे सुप्पडिताणंदे ४, चत्तारि पुरिसजाया पं० तं०-दुग्गते नाममेगे दुग्गतिगामी, दुग्गए 8
नाममेगे सुग्गतिगामी ५. चत्तारि पुरिसजाया पं० तं०-दुग्गते नाममेगे दग्गतिं गते. दग्गते नाममेगे
सगतिं गते ६, चत्तारि पुरिसजाया पं० तं०-तमे नाममेगे तमे, तमे नाममेगे जोती, जोती | नाममेगे तमे, जोती नाममेगे जोती ७, चत्तारि पुरिसजाता पं० तं०-तमे नाममेगे तमबले, तमे
४॥४७३॥
KARNA
For Private and Personal Use Only