________________
Shri Mahavir Jain Aradhana Kendra
श्रीस्था
नाङ्गसूत्र
सानुवाद ॥ ४३३ ॥
www.kobatirth.org
इकतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते परिक्खेवेणं उपरिं तिन्नि २ जोयणसहस्साइं एगं च छाव जोयणसतं परिवखेत्रेणं, मूले विच्छिन्ना, मज्झे संखेत्ता, उपितणुया गोपुन्छसंठाणसंठिता सव्वअंजणमया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निष्यंका निक्कंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणीया अभिरुवा पडिरूवा, तेसि णं अंजणगपव्वयाणं उवरिं बहुसमरमणिज्जभूमिभागा पं० तेसि णं बहुसमरमणिज्जभूमिभागाणं बहुमज्झदेस भागे चारि सिद्धाययणा पण्णत्ता, ते णं सिध्धाययणा एगं जोयणसयं आयामेणं पण्णत्ता पण्णासं जोयणाई विक्खंभेणं बावन्तरि जोयणाई उड्डुं उच्चतेणं, तेसिं सिध्धाययणाणं चउदिसिं चत्तारि द्वारा पं० तं - देवदारे असुरदारे णागदारे सुवन्नदारे, तेसु णं दारेसु चउत्रिहा देवा परिवसंति, तं०-देवा असुरा
सुवण्णा, सिणं दाराणं पुरतो चत्तारि मुहमंडवा पं२, तेसि णं मुहमंडवाणं पुरओ नत्तारि पेच्छाघर मंडवा पं०, तेसि णं पेच्छाघरमंडवाणं बहुमज्झदेसभागे चत्ता वइरामया अक्खाडगा पं०, सिणं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभागे चत्तारि मणिपेढियातो पं०, तासि णं मणि
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
४ स्थानकाध्ययने
उद्देश २
नन्दीश्वरा
धिकारः
मू० ३०७
॥ ४३३ ॥