________________
Shri Mahavir Jain Aradhana Kendra
श्रीस्थानाङ्गसूत्र
सानुवाद ॥ ३८८ ॥
www.kobatirth.org
भणिया तहा अज्जेणवि भाणियव्त्रा, चत्तारि पुरिसजाया पं० तं०-अजे णाम मेगे अजभावे अजे नाममेगे अणजभावे अणजे नाममेगे अज्जभावे अणज्जे नाममेगे अणज्जभावे १८ । सू०२८०, चत्तारि उसभा पं० ० - जातिसंपन्ने कुलसंपन्ने बलसंपन्ने रूपसं गन्ने, एत्रामेव चत्तारि पुरिसजाया पं० तं०-जातिसंपन्ने जाव रूवसंपन्ने १, चत्तारि उसभा पं० तं० - जातिसंग्न्ने णामं एगे नो कुलसंपन्ने, कुलसंपन्ने नामं एंगे नोजा संपणे, एगे जातिसंपन्नेवि कुलसंपन्नेवि, एगे नो जातिसंपन्ने, नो कुलसंपन्ने एवमेव चत्तारि पुरिसजाया पं० तं०-जाइसंपन्ने नाममेगे ० ४ - २, चत्तारि उसभा पं० तं० - जाइसंपन्ने नामं एगे नो बलसंपन्ने० ४, एवामेव चत्तारि पुरिसजाया पं० तं०-जातिसंपन्ने [ नामंएगे नो बलसंपन्ने०] ४-३, चत्तारि उसमा पं० तं०-जातिसंपन्ने नामं एगे नो रूत्रसंपन्ने० ४, एवामेव चत्तारि पुरिसजाया पं० तं० - जाइसंपन्ने नामं एगे नो रूत्रसंपन्ने, रूत्रसंपन्ने णाममेगे० ४-४, चारि उसभा पं० तं० - कुलसंपन्ने नामं एगे नो बलसंपन्ने ४, एत्रामेत्र चतारि पुरिसजाया पं० तं०कुलसंपन्ने नाममेगे नोबलसंपन्ने ४ - ५, चत्तारि उसभा पं० तं० - कुलसंपन्ने णामनेगे जो रूत्र
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
************
४ स्थान
काध्ययने
उद्देशः २ आर्यादि
प्रकाराः
वृषभहस्ति
दृष्टान्ता
सू० २८०
८१
॥ ३८८ ॥