SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - IX. 275 ] ९. अलंकारनिर्णयः नरेन्द्रकन्या परिपूर्णरूपा शृङ्गारदुग्धाम्बुधिकौमुदी सा । तुङ्गस्तनी मङ्गलहारभूषा श्रीबङ्गराजस्य मुदेऽस्तु कान्ता ॥२७०।। इयमप्याशीः। यत्रानेकपदार्थानामत्युत्कृष्टेतरात्मनाम् । एकत्र कथनं जातं स समुच्चय उच्यते ॥२७१।। 'श्रीशान्तिनाथदेवोऽयं स्याद्वादोऽमोघलाञ्छनो धर्मश्रीरायबङ्गोऽत्र लोके रत्नानि त्रीणि वै । कादम्बवाधिचन्द्रो लक्ष्मीः कीर्त्यङ्गना गिरां देवी जयकामिनी च पूज्या चत्वारि हि दिव्यवस्तूनि ॥२७२।। अत्युत्कृष्टसमुच्चयालंकारः। रायबङ्गक्षितीशस्य सन्ति शत्रुपुरेष्वमी। जम्बुका घूकभल्लूकाः तिन्दुका युगपत्रकाः॥२७३।। अत्यपकृष्टसमुच्चयः । यत्रकोऽपि जनो वक्ति प्रोतियुक्तमिवाप्रियम् । अलंकृति तां वक्रोक्तिं प्राहुः काव्यविशारदाः ॥२७४।। श्रीबगेश्वर साधु साधु भवतः शृङ्गारशोभा परा मुक्ताजालमलंकृतं परिलसद्वजंच संभूषितम् । श्रीचन्द्राभरणं महोदयकरं सर्वं त्वया संवृतं ___ वस्त्रेणेति निजालयागतपतिं सा वक्ति कान्ता गिरा ॥२७५।। वक्रोक्त्यलंकारः । १. श्रीशान्तिनाथ देवः स्याद्वादामोघलाञ्छनो धर्मश्री रायवङ्गभूपो रत्नानि श्रेणि लोकेऽत्र (?) । २. कोपाध्वजो ३. वानक्ति। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy