________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- IX. 175 ]
९. अलंकारनिर्णयः
.
७७
विपक्षतमसां शत्रौ सुहृत्पद्मप्रकाशके ।
रायप्रतापमार्तण्डे सति किं भानुना भुवि ।।१६९।। साम्यं दर्शयित्वा मुख्यभानुनिषिद्ध इति श्लिष्टाक्षेपालंकारः ।
किमियं चन्द्रिकाहोस्वित् कीर्तिः किं रायभूभुजः ।
रात्रावह्नि च दृश्यत्वात् कीतिरेव न चन्द्रिका ।।१७०।। सदादृश्यत्वधर्मेण चन्द्रिका निषिध्यते इति संशयाक्षेपालंकारः ।
कृत्वापि दानं जगतो न तृप्यति हि रायराट् ।
इष्टं दत्त्वापि भुवने न तृप्यति सुरद्रुमः ॥१७१।। अर्थान्तराक्षेपालंकारः।
कादम्बराय कीर्तिस्ते कविराजन वर्ण्यते ।
वाचामगोचरत्वात्तां दृष्ट्वा नन्दन्ति मानसे ॥१७२।। हेत्वाक्षेपालंकारः । कादम्बक्षितिपस्य तीर्थममले गौरीशगौरं हृदि
श्रीनाथामरनाथ कर्ण नृपते पुष्पायुध क्ष्मापते । भोगीन्द्रार्जुन धर्मराजनृपते भानो सुधांशो गुरो
वार्धे मेरुगिरीन्द्र चन्दनतरो भूमौ नभो मा कुरु ॥१७३।। गर्वरूपधर्मनिषेधाद् धर्माक्षेपालंकारः। भावचमत्कारसंभवात् पुनरप्युक्तः ।
अन्ये विकल्पा द्रष्टव्या आक्षेपाणां विचक्षणः । मया शास्त्रानुसारेण दिग्मात्रं संप्रदर्शितम् ।।१७४।। 'मनोवद् वक्तुरिष्टस्योत्कर्षं वक्तुं निरूप्यते । यत्रासंभव सा सद्भिरुच्यतेऽतिशयाभिधा ॥१७५।।
१. मनो वक्तुमिष्ट।
For Private and Personal Use Only