SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ शृङ्गारार्णवचन्द्रिका [ IX. 164 प्रियगमनकार्ये यत्नकरणव्याजेन प्रियया निजेशगमनं निषिद्धमिति यत्नाक्षेपालंकारः । क्षणालिङ्गनविघ्नाय रोमहर्षाय कुप्यता । प्रेम्णा निषिद्धं गमनं तवेश न मया पुनः ॥ १६४॥ प्रेमाधीनतया कान्तया निजेशगमनं निषिद्धमिति परवशाक्षेपालंकारः । पुनरुज्जीवनोपायं संजीवनमहापदम् । दत्त्वा याहि निजेश त्वं कन्दर्पो मां हनिष्यति ॥ १६५ ॥ जीवनोपाय दुर्घटत्व निवेदनव्याजेन निजेशगमनं निषिद्धमित्युपायाक्षेपालंकारः । यामीति वचनं नाथ ते मुखान्निर्गतं वरम् । याहि वा वस यत्त्वत्तो मम किंचित् फलं न हि ॥ १६६ ॥ अत्यधिकस्नेहया सकोपया सुकान्तया कान्तगमनं निषिद्धमिति रोषाक्षेपालंकारः । स्पृष्टं मया न ताम्बूलं न दृष्टं स्वदितं न वा । शून्यं तवास्तु नष्टं वा मार्जारो वात्तु मत्प्रिय ॥ १६७॥ प्रागनागत्य पुनरागतेन जीवितेशेन सहैवमुक्त्वा कान्तया ताम्बूलस्य सानुक्रोशं दोषोद्भावनं कृतमित्यनुक्रोशाक्षेपालंकारः । कलौ काले प्रजा धर्मं नाचरन्ति न चासते । न्यायमार्गे अहो कष्ट मनुशोचति हि रायराट् ॥। १६८ ।। धर्मपालचूडामणिना रायधरणीशेन कलौ प्रजानां धर्माचाख्यावृत्त्यादिकं दृष्ट्वा पश्चात्तापः कृत इत्यनुशयाक्षेपालंकारः । १. मत्त्वतो २. सकोपयासि कान्तया ३. शून्यास्तत्रास्तु ४. मनु शेषते । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy