________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
E VIII. 1 -
शय्यापाकनिश्चयो नाम
____अष्टमः परिच्छेदः अशय्या कामकेली वा कृतिर्लोके न शोभते । यतस्ततो बुधैर्वाच्यं शय्यालक्षणमुत्तमम् ॥ १॥ पदानामानुगुण्यं वान्योन्यमित्रत्वमुच्यते। यत् सा शय्या कलाशास्त्रनिपुणविदुषां बरैः ॥२॥ कादम्बेश्वररायबङ गनृपतेः सत्कीर्तिजालं मह
ल्लोकाभोगविराजितं कविजनैः क्षीराब्धिरित्युच्यते। कल्पानोकहपुष्पमम्बरनदीनीहारजालं हर
स्तत् सर्वं सदृशं न तेन तदिदं तस्योपमा गच्छतु ॥३॥ अपूर्व भोज्यमप्यत्र निःपाकं नैव रोचते। अपाककाव्यबन्धोऽपि ततः पाको निरूप्यते ॥ ४॥ चतुर्विधानामर्थानां गाम्भीर्यं पाक उच्यते । द्राक्षापाको नालिकेरपाकोऽयं द्विविधो मतः ॥ ५॥ आलम्ब्य शब्दमर्थस्य द्राक् प्रतीतिर्यतोऽजनि । स द्राक्षापाक इत्युक्तो बहिरन्तःस्फुरद्रसः ॥ ६ ॥ आलम्ब्य शब्दमर्थस्य द्राक्प्रतीतिर्यतो न हि ।
स नालिकेरपाकः स्यादन्तशृंढरसोदयः ॥ ७॥ द्राक्षापाको यथा
रायनाथमनोज्ञागे लावण्यममृतोपमम् । आल कनेन तरुणी पीत्वा पोत्वा प्रमोदते ॥ ८ ॥
१. नालिकेरपाकश्च ।
For Private and Personal Use Only