SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५० शृङ्गारार्णवचन्द्रिका [ VII. 10:-- कैशिकी यथा - शृङ्गारसारतरुणीजनकोमलाङ्ग सर्वस्वचारुवनवृन्दवसन्तकल्पः । नारीकटाक्षशरजालविताड्यमानः श्रीरायनायकवरः सुकृतीति भाति ॥१०॥ आरभटी यथा - घण्टाटङ्कारभीकृद्रणपटुतरगन्धेभविभ्राजमानः कोपाजापेन राजत्प्रलयगतमहावह्निकीलाभकेन । धिक्कुर्वन् वैरिवगं गुरुविपिनसमं शाकिनीढाकिनीभ्यो दत्त्वा रक्तास्थिमज्जाबहुपललबलि भाति रायो रणाग्रे॥११॥ भारती यथाकीर्तिस्तेऽप्यतिलवते जगदिदं गम्भीरिमा वारिधिं हस्तः कल्पतरु पराक्रमगुणः कण्ठीरवं धीरता। स्वर्णादिं नयजालमुग्रभरतं सत्यं च भीमाग्रज रूपं मन्मथभूभुजं मृदुवचःपीयूषपिण्डं नृप ॥१२॥ सात्वती यथासंग्रामाङ्गणभूतले प्रलयकालाग्निस्फुलिङ्गाकृति क्रोधाडम्बररक्तलोचनयुगं श्रीरायचक्रेश्वरम् । दृष्ट्वा वैरिनृपा भयज्वरवशान्मूर्च्छन्ति केचित् परे । दानन्ति प्रतपन्ति यान्ति शरणं वल्मीकवीराधिकम्(?)॥१३॥ अत्यन्तकोमलार्थार्थेऽल्पप्रौढसंदर्भलक्षणा। मध्यमा कैशिकी सर्वरससाधारणा मता ॥१४॥ - - - - १. नयजालमुदघभरतं । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy