________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६४४
संस्कारतत्वम् । ग्रहयनं समाचरत । वृध्यायुः पुष्टिकामो वा तथैवाभिचर: बपि। सूर्यः सोमो महीपुवः सोमपुत्रो वृहस्पतिः । शक्रः शनैश्चरो राहुः केतुति ग्रहाः स्मृताः। तानकात स्फाटिका. ट्रक्तचन्दनात् स्वर्णकादुभौ। रजतादयसः सौसात् कांस्यात् कार्याग्रहाः क्रमात्। स्वर्णैर्वा पटे लेख्या गन्धैमण्डलकेषु था। यथावर्ण प्रदेयानि वासांसि कुसुमानि च। गन्धान वलयश्चैव धूपो देयः सगुग्गुलुः। कर्तव्या मन्त्रवन्तम चरवः प्रतिदैवतम्। पासष्टेन इम देवा पग्निादिवः ककुत्। उहुध्यस्वेति च ऋची यथासंख्यं प्रकीर्तिताः। वृहस्पतेऽतियदय॑स्तयैवाबात परिश्रुतः। शबो देवी तथा काण्डात् केतुं कण्वविति क्रमात्। प्रकः पलाश: खदिरस्त्वपामार्गोऽथ पिप्पलः। उडम्बरः शमी दूर्वा कुमाश्च समिधः क्रमात् । एकैकस्याष्टशतमष्टाविंशतिरेव वा। होतव्या दधिसपिभ्यां दना क्षौरेण वा युताः। गुड़ौदनं पायसव विश्वं क्षौर. पष्टिकम् । दध्योदमं विश्वर्ण मांसं चित्रानमेव च । दद्याद प्रहकमाञ्चेदं हिजेम्यो भोजनं बुधः । शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम्। धेनुः प्रसस्तथानडान् हेमवासो इयस्तथा। कृष्णा गौरायसं छाग एता वै दक्षिणा क्रमात् । यश्च यस्य सदा दुस्थः स तं यत्नेन पूजयेत् । ब्रह्मणेषां घरो दत्त: पूजिता: पूजयिष्यथ । ग्रहाधौना नरेन्द्राणामुच्छायः पतनानि च । भावाभावी च जगतस्तस्त्रात् पूज्यतमा ग्रहाः"। शान्तिधमहारा ऐहिकानिष्टनिहत्तिः। शाक्यर्थयागो मलिम्वचादिष्वपि कार्यः। "नैमित्तिकानि काम्यानि निपतन्ति यथायथा। तथातथैव कार्याणि न कालस्तु विधीयते इति दक्षवचनात्। नैमित्तिकानि काम्यानौति समानाधिकरणमिदम् । प्रहदौःस्थ्यव्याधिदुःखमादिनिमित्वान्नैमित्तिकानि
For Private And Personal Use Only