________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्त्वम् ।
८४१ - पथ नवग्रहप्रवेशवर्म। ज्योतिष । “ज्येष्ठापुनर्वसु युतं गृहारम्भोदितच यत्। तत् सर्व योजयेद्देश्मप्रवेश देवचिसका। रहारम्भे मत्यपुराणम्। “चन्द्रादित्य बलं नव्या लम्न शुभनिरोधितम्। स्तम्बोच्छायादिकर्तव्यमन्यत्र परिधर्जयेत्। पखिनौरोहिणीमूलमुत्तरात्रयमैन्दवम्। खालीहस्तानुराधा च रहारम्भे प्रशस्यते। वजव्याघातशूले च व्यतीपातातिमण्डयोः। विष्कुम्भगण्ड परिघवर्ज योगेषु कारयेत्। प्रादित्यभौमवर्जन्तु सर्वे वारा: शभावहाः । राजमार्तण्डः। “मादित्ये ज्यभरोहिणीमृगशिरचिवाधनिष्ठोत्तरा। पौण विष्णुगतानुराधपवन: शुजैः सुतारान्वितैः । सौम्यानां दिवसेऽथ पापरहिते योगे विरित तिथौ । विष्टिस्यक्त दिने वदन्ति मुनयो वेश्मादिकार्य शुभम । ज्योतिष । *उपविशाखामदितिश्च शक्र भुजङ्गमग्निश्च विहाय गेहम् । माम्बवलम्न सिरमन्दिरेषु कुचिभैयुतानिरीक्षितेषु । कृत्वाप्रतो हिजवरानथ पूर्णकुम्भ दध्यक्षतामफलपुष्पदलोपशोभम् । दवा हिरण्यवसनानि तथा हिजेभ्यो मङ्गत्वशान्तिनिलयं निलयं विशेष। विष्णुधर्मोत्तरे। “गोपुच्छविन्यस्तकरः प्रविशेञ्च रहं ग्रहो। अनुलिप्तः सुखौ सम्वौ सपत्नीकस्तथैव च। गोभिलः। “मध्येऽग्निमुपसमाधाय कृष्णेन गवा यजेताजेन वा छेतेन मपायसानां पायसेन वा। गव्ये रहस्य उपसमाधाय कुशण्डि कोतविधिनाग्निं स्थापयित्वा । पायसेन वा केवलेन रसमाज्यं मांसं पायसमिति संय याष्टरहोतं सहीत्वा जुहुयात्। वास्तोपते इति प्रथमा वामदेव्यर्धा महाव्याहतयः प्रजापतये इत्युत्तरीया रस घृतं मांसं संयय मित्रयित्वा केवलपायसं वा अष्टग्रहीत केवलमेचणेनाष्टवारान् रहौत्वा वास्तोस्पते प्रतिजानौति मन्त्रेण प्रथमाहुतिः ।
For Private And Personal Use Only