SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतत्वम् । युक्ता यानादयतार्य सुषचर्मादौ इह गाव इति मन्त्रेण भर्ती जप्यमानेन गायत्रया वा स्थापयन्ति तस्याः कुमारमुपस्थ आदध्युः। तस्या वध्वाः कुमारम् अवतचौड़ बालकम् उपस्खे क्रोड़े उपवेशयेयुः। ब्राह्मण्यस्तो शकलोटान् यजलो भावपेयुः फलानि वा कुमाराय भालुकानि कदल्यादिफलानि वा ब्राह्मण्योऽज्ञलौ दधः। शके कर्दमे लुटन्तौति शकलोटा: कन्दकाः। उत्थाप्य कुमारं ध्रुवा पाज्याहुतौर्जुहोति । पशाविह कृतिध्रुवा पावश्यकाः। कथञ्चिद्ग्रहगमनाभावेऽपि खशुरटहनिवासेऽपि अवश्य होतव्या इति। अव हति स्वाहा इति इत्यादिप्रयोगः। न तु वाहायोगे चतुर्थी ति. होमेन प्रयुञ्जयात्। गोनाममु तथाष्टम चतुर्थ्यामर्थ्य इत्येतही नामसु हि इयते इति छन्दोगपरिशिष्टात्। तिहोमे धृत्यष्टकहोमे समाप्तासु समिधमाधाय यथा वयसं गुरून् गोत्रणाभिवाद्य यथार्थ समाप्तासु धृत्याज्याहुतिघु समिधमाधाय समिधं प्रक्षिप्य यथावयसं वयोऽधिकक्रमेण गुरून् दृष्टान् गोत्रेण खगो वेणाभिवाद्य पादवन्दनं कृत्वा वधमप्य वं कृत्वा यथार्थ प्राय चित्तहोमादिकमुदीच कर्म समापयेत् एवमुभयकर्तकाभिवादनं भट्टभाष्योक्तत्वात् यदि त्वशक्तः कुलाचाराहा तहिन एवं चतुर्थी होमः क्रियते तदा तत् समाप्तावेवोदीचं कर्मतम्लेण कर्त्तव्यम्। गोभिलः। “प्रथातचतुर्थीकमविवाहतिथ्यनन्तरं चतुर्थी तिथौ वक्ष्यमाणं कर्म वर्तिष्यत" इति वाक्यार्थः । प्रतः शब्दो हेत्वर्थे यत एतदकरणे यास्या: पापो लक्ष्मीरित्यादिदोषः शरीराबापति तत एतदवश्यं कर्तव्यम् अग्निमुपसमाधाय प्रायश्चित्ताहुतौर्जुहोति अग्नेः प्रायश्चित्त इति चतुचतुः अग्निसुषसमाधाय विवाहाग्निमिन्धनेन सन्धुक्ष्य प्रायश्चित्तलिङ्गमन्वैराज्याहुतौर्जुहोति भन्ने प्रायश्चित्त इति मन्त्रेण For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy