________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्वम् ।
८८७ पूजयन्तः सम्पदावादिकाः स्युः। तेन इदमहमिति मन्वं तिष्ठन् पठित्वा जामाता पासने उपविशति। पहणप्रकार• माह स एव । “विष्टरपाबााचमनीयमधुपर्कान् एकैक. शस्विस्तिनिवेदयेरविति । विष्टरस्तु साहितयवामावर्त बलिताधोमुखाग्रा असंख्यातदर्भाः। तथा च एखासंग्रहः । "ऊईकेशो भवेद् ब्रह्मा लम्बकेशस्तु विष्टरः। दक्षिणावर्तको ब्रह्मा वामावर्तस्तु विष्टरः । इति छन्दोगपरिशिष्टम् । “दर्भसंख्या न विहिता विष्टरास्तरणेष्वपि । एवं पञ्चातिभवेद ब्रमा तदर्डेन तु विष्टरः । इति यदि समूलं तदा शाख्यन्तरीयम्। एतेन विष्टरे पञ्चविंशतिसंख्या भवदेव. भहोता निरस्ता। एवं विष्ट रग्रहणं उस्ताभ्यामपि यदुक्तां नदपि निरस्तम्। “यत्रोपदिश्यते कर्म कत्तुरङ्गं न चोयते। दक्षिणस्तव विज्ञ यः कर्मणां पारगः करः" इति छन्दोगपरिशिष्टात। पाद्यं पादचालनार्थमुदकम्। तथा चामरः । "पाद्यं पादाय वारिणि। अध्यं दध्यक्षतसुमनोयुक्त जलम् । साक्षत सुमनोयुक्तमुदकं दधिमिश्चितम्। अध्यं दधिमधुभ्याच मधुपर्का विधीयते। इति भभायधृतवचनात् । पाचमनीयमाचमनार्थमुदकम्। दधिमधुमात्रेण मधुपर्काभिधानं तासम्भवपरम्। तत्सम्भवे गोभिलः। मधुपर्क दधिमधुकृतं पिहित कांस्यस्थं कांस्थेनेति। पूर्ववचने पात्रा. नुपदेशात् कांस्यपानं विनापि मधुपर्को दौयते। तान् पञ्च विष्टरादौन द्रव्यविशेषान् एकैकयः प्रत्येक विस्त्रिःप्रतिपादनकालेऽहण कर्तारो निवेदयेरन् जापयेयुः। विष्टरादौनि निवे. दनौयानि। 'बिरुवा प्रतिग्राह्यतामिति सकत सर्वत्र वाक्य. शेषं कुर्यात् । पाद्या इति अपसम्बन्धात् स्त्रीबहुवचनमिति सरला तब। वौक्षणविधौ तन्मन्वे च अप इति श्रुत्या ग्रहो
For Private And Personal Use Only