________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्त्वम् ।
८६५ शारणं यथा स्यात्तथा अमुष्मैत्वायुष्ट निर्वपामौत्यनेन उदूखलोपरि व्रौद्यादौन कांस्यादिना सक्तनिवपत्। अत्रामुष्मा इत्यत्र चतुर्यन्त नामोच्चारणम्। अतएव कात्यायन: । पसाविति नाम गृह्णाति। नारायणीयेऽपि “प्रदःपद हि यद्रूपं यत्र मन्वे हि दृश्यते। साध्याभिधानं तद्रूपं तत्र स्थाने नियोजयेत्। अतोऽदःपद एव नामोहो न तु विरूपाक्षजपादा. विमित्यादौ। एवञ्चाग्नये त्वायुष्टं निर्वपामौति सामगानाम्। यजुः प्रयोगो गोभिले निर्वापमानश्रुतेः यजुर्वेदिकसमन्त्र कग्रहणप्रोक्षणे सामगेन न कायें। यजुः परिभाषामाह जैमिनिः। "शेष यजुःशब्दः इति शेषे मन्त्रभिन्ने मन्त्रजाते। ततश्च यन्मन्त्रजातं प्रश्लिष्टपठितं गानपादभेदरहितं तद यजुरिति बहुदैवत्ये च बहुदेवतानामभि: प्रत्येक निर्वापः । अवनिर्वापो मन्त्रेणैव होमोऽपि पृथक् निर्वापपरिमाणन्तु होममंख्या शेषस्थित्यनुसारेणेत्याह छन्दोगपरिशिष्टम्। “देवतासंख्यया धनिर्वापांच पृथक् पृथक् । तूष्णों हिरेव ग्रहोयाहोमचापि पृथक् पृथक् । यावता होमनित्तिर्मवेडा यत्र कौर्तिता। शेषञ्चैव भवेत् किञ्चित्तावन्त निर्वपञ्चरुम। यद्यपि देवतासंख्ययेति वचनं चरुः समसनौयो य इत्युपक्रम्य पठितं तथाप्याकाहाया लाघवेन चरुसामान्यपरमिति। चरुविधौ तु विद्याकरवाजपेयौ। यत्र प्रयोजनामावनिश्चयस्तत्रैव तदुपादानादि लोपः। यत्रानुष्ठानवेलायामेव पुरुषदोषण प्रयोजनाभावो जायते तदा प्राक् तनिश्चयात् शास्त्रप्रापितः पदार्थो नियमापूर्वमानार्थमनुष्ठेय इति। अतएव यदा त्वालस्थादिना ब्रोधादिस्थाने तण्डुला एहोताः तदापि अवघातादि समाचरन्ति याचिका: पठन्ति च। “घाते न्यने तथा छिन्ने साबाय्ये मान्त्रिके तथा। यन्न मन्त्राः प्रयोलव्या मन्वा यज्ञार्थ
७३
For Private And Personal Use Only