________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८५८
संस्कारतत्त्वम् । तविधिमाह गोभिलः। “पनुगुप्ता थप पाहत्य प्रागुदक् प्रवनं देशं समं वा परिसमूध उपसिष्य मध्यतः प्राचीं रेखामुनिख्य उदीचीच संहतां पश्चात् मध्ये प्राचौस्तिस उमिख्याभ्युक्षयेत् लक्षणादेषा सर्वत्रेति । अनुगुप्ता पाच्छादिताः। पतितादिभिरदृष्टा इति यावत्। प्राङ्नौचादिफलमाह यासंग्रह गोभिलपुत्रः। “प्राङ्नौच ब्रह्मवर्चस्यमुदङ्नौचं यशोत्तमम् । पित्र दक्षिणतो नौचं प्रतिष्ठालम्भकं समम्"। यशोत्तममित्यत्र सान्ता अग्यदन्ता इत्युक्तरदन्तोऽपि यशशब्दः गया. शिर इतिवत्। परिसमूद्य सर्वतः कुशः पांखादिकमपसार्य उत्तरस्यान्दिशि साईहस्तोपरि क्षिपेत्। परिसमूद्य वितस्तिबये उत्तरत उत्कर करोतीति हरिशर्मवचनात्। तत उपलेपन तत्र कारणमाह ह्यासंग्रहः। “इन्द्रेण वचाभिहतः पुरा वृत्तो महासुरः। मेदसा तस्य संक्तिबा तदर्थमुपलेपयेत् इति मध्यतः स्थण्डिलाभ्यन्तरे दक्षिणांशेन तु मध्यांशे उदग्गतैकविंशत्यङ्गुलरेखानुरोधात्। अन्यथा "कुरैः संमार्जयेद्भूमि शुद्धामादौ शुचिस्ततः। हस्तमात्रां चतुरस्रां गोमयेनोपले. पयेत्” इति भारहाजीयहस्तप्रमाणस्थण्डिले तदनुपपत्तेः । प्राची प्राम्गताम् उदीचौञ्च संहतां पश्चादिति। प्राग्गताया: पश्चिमे भागे संलग्नामुदगग्रां मध्ये उदग्गतायाः प्राची प्रागग्रास्तिसो रेखा उल्लिख्याभ्युक्षयेदिति। रेखाभ्य उस्थितमृत्तिकोइरणपूर्वकमभ्युक्षयेत्। उलिख्योवृत्याभ्युक्षयेदिति कात्यायनसूत्रात्। उत्करप्रक्षेपदेशमाह एह्यासंग्रहः। *उत्कर रह्यरेखाभ्योऽरनिमात्र निधापयेत्। हारमेतत् पदार्थानां प्रागुदीचां दिशि स्मृतम्" इति। परिसमूहनादि परिषे. कान्तं कर्म लक्षणसंज्ञकम्। तस्य लक्षणस्यात् प्रक्रिया सर्वत्र यत्र यत्राग्निप्रणयनं तत्र तत्र वोध्या । रेखाप्रमाण
For Private And Personal Use Only