________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७२०
ज्योतिस्तत्वम्। ग्रहविलोकिते ॥ रत्नभाण्डान्वितौ यो धनुर्मध्यतुलादिमी देवाणः कर्कटाद्यश्च फलपुष्पयुतः स्मृतः ॥ नवभारी । तिग्मांशोहननाशो विलम्नसंप्राप्ते। कच्छ्रात् खग्रहगमः प्रभावमृदुता चन्द्रांशे ॥ कौजेऽग्निभयं वौधे मित्रप्राप्तिर्धना गमो जैथे। भोगविद्धिश्च शौक्रे भृत्य विनाशो रविसुतांश । यत् प्रोक्तं राश्युदये हादशभागेऽपि तत् फलं वाच्यम्" ॥ यच्च नवांशकविहितं तत्रिंशांवोदयेऽपि स्यात्। “पापः क्षोणी विधुरविदिनं यस्य जन्मपौड़ा होरा जन्माष्टमग्रहपतिर्जन्म प्रत्यनिष्टः। नौचस्थास्त गतपरजिता लग्नजन्मेशशत्रुलंग्ने नेष्टा: खचररहितं वक्रियुक्तञ्च केन्द्रम्" ॥ यात्रायां लग्नस्थग्रहनिर्णयः । शुन्य केन्द्रक्रियुक्तकेन्द्रनिशेषधश्च । होरालग्नम् । तथा च होराराश्यई लग्नयोः। विशाखानलतोयानि वैष्णवं भगदैवतम्। पुष्यः पौष्णं यम: सर्पो जन्म खर्कतः क्रमात् । अस्त गतादित्यमाह । “दिवसकरेणास्तमय: समागमञ्च शीतरश्मिमहितानां कुमुतादीनां युद्धं निगद्यतेऽन्योन्ययुक्तानाम् । रश्मिर्लोहितः श्यामः पुरुषः सूक्ष्मतारकः। अपसव्यक्कतो यश्च दक्षिणस्थः पराजितः। उदमार्गति: स्निग्धो विमलो विमलप्रमः ॥ वृद्रूपोऽतिशुलश्च विजयो कथितो ग्रहः । विपुल: स्निग्धो द्युतिमान् दक्षिणदिकस्थोऽपि जययुक्तः सर्वे नयिन उदकमंस्था दक्षिणदिक्स्यो जयो शुक्रः। ग्रहस्य यो यस्य हतस्य वश्याः पौड़ा समच्छन्ति त एव तस्य । संप्राप्त वीर्यस्य जये समृदा जयन्ति सर्वत्र मतं मुनीनाम् । रोऽप्यनुकूलस्थः शस्तोलग्ने शुभोऽपि नानिष्टः। केन्द्रत्रिकोणेषु शुभा: प्रशस्तास्त ष्वेव पापा न शुभप्रदाः स्युः। पापोऽपि कामं बलवान्वियोज्यः केन्द्रषु शून्येषु शिवा न यात्रा। स्थानेऽर्कः खस्य मृनोरुहामुपगतः शस्त इन्दुः स्वको ये भौमः सौरे बुधा.
For Private And Personal Use Only