________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम्। पृथिवीपतिः प्रसन्नः कतापराधं यथा पुरुषम्। भौमपरा. क्रमे। “निधनारिगते चन्द्र लग्नांशं जायते यदि। अथ केन्द्रगते जौवे जीवेहर्षशतं नरः॥ कर्कटखो यदा जीवः सप्तमो भार्गवो यदि। बुधे च लग्नसंप्राप्ते शतं जौवति बालकः ॥ इति रिष्टमङ्गः । "वर्चस्थैश्च चतुष्टयेऽथ बलिभिः खोचस्थितैर्वा ग्रहै: शुक्राङ्गारकमन्दजीवशथिजैरतैर्यधानु
मम्। मानव्यो रुचकः शशोऽथ कथितो इंसश्च भद्रस्तथा माहात्मयात् पुरुषाः कुलाधिकतया ख्यात्यादिमाजः सदा। विद्यावान् जनसुभगः सत्यरतो धार्मिकः सदा पुरुषः ॥ बान्धवसुहदुपकर्ता केन्द्रकोणे स्थिते जौवे। खोञ्चस्थितः शुभफलं प्रकरोति पूर्ण नौचक्षगस्तु विफलं रिपुमन्दिरोल्पम् ॥ पादं फलस्य हितभे खरहे तथाई यादवयं शुभखगः स्थितवांस्त्रिकोणे। नौचदंगः सकलमेव करोति दोषं ननच किश्चिदरिभे विफलं सुतुङ्गे। पादत्रयं हितग्रहे विहग: शुभोऽई खर्वे फलञ्च धरणं स्थितवांस्त्रिको" ॥ इति भावफलम्। “यव तत्र स्थिती भौमो गुरुणापि समायुतः। तत्रोचफलमानोति स्थादुचे त्रिगुणं फलम्” । राजयोगमाह। “नौचस्थिते जन्मनि यो ग्रहश्च तदाशिनाथोऽपि तदुचनाथः। यदा त्रिकोणे यदि केन्द्रवत्तौ भवेत्तदासो नृपचक्रवर्ती ॥ अन्ध दिगम्बरं मूर्ख परपिण्डोपजीविनम्। कुर्यातामतिनीचस्थी पुरुषं शिभास्करो। वक्रिणस्तु महावीयाः शुभा राज्यप्रदा ग्रहाः । पापा व्यसनदाः सर्वे कुर्वन्ति च वृथाटनम् ॥
अथ जन्मराशिफलम्। "मेष: सौख्यमुपैति गर्वमपि गौ नामतिर्मन्मथे क्रूरः कर्कटके तिर्वनचरे कन्या च मायाविनी। सत्य रौति तुलाप्यलो मलिनता चापस्तु पापाययो मौखय्यं मकरे घटे चतुरता मौने च धौरा मतिः
For Private And Personal Use Only