________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६१४
ज्योतिस्तत्त्वम् । मेषेण सह ऋषस्तुलया। ककिंघटी वृषधनुषी हश्चिकमिथुने चारिविधौ ॥ यदि कन्याष्टमे भर्ता भर्तुः षष्ठे च कन्यका। षटकाष्टकं विजानीयात् वर्जितं त्रिदशैरपि ॥ पुंसो रहात् सुतराहे सुतहा च कन्या धर्मे स्थिता सुतवती पतिवल्लभा च । हिादशे धनरहे धनहा च कन्या रिप्फे स्थिता धनवती पतिवल्लभा च” ॥ षडष्ट कादौ तारानियममाह भौमपराक्रमः । “सौहृद्ये धुभयोईयोरपि तयोरैकाधिपत्येऽपि वा साराषट्सुमित्रमित्रज्वलनक्षेमार्थसम्पद यदि । षटकाटे नवपञ्चके व्ययधने योगे च पुंयोषितोः प्रोत्यायुः सुखबुद्धिपुष्टि जनकः कार्यों विवाहस्तदा"। गर्गः। “मरणं तारविरोधे प्रहरिपुभावे चिरेण । रोगादिनरनार्योः षटकाष्टके वैरमवश्यं भवेदाशु” ॥ व्यासः। "मैत्रादियोगेऽपि षड़ष्टकादौ ताराविपत् प्रत्यरिनैधनाख्याः। वा विवाहे पुरुषोडुतो हि प्रौति: परा जन्मसु तारकासु। नक्षत्रमेकं यदि भिन्नराशिन दम्पती तन सुख लभेताम् ॥ विभिन्नमृक्षं यदि चैकराशिस्तदा विवाहः सुतसौख्यदायो। एकशे च यदा कन्या राश्ये का च यदा भवेत्। धनपुत्रवती नारी साध्वी भर्तुप्रिया सदा ॥ षड़ष्टके गोमिथुनं प्रदेयं कांस्य सरूम्य नवपञ्चके तु। बिर्दादशाख्ये कनकावतान विप्रार्चनं हेम च नाड़िदोषे ॥ मरणं नाड़ौदोषे कलहः षटकाष्टके विप. त्तिर्वा। अनपत्यता त्रिकोणे हिादशे दारिद्रम् ॥
त्यचिन्तामणो। "हस्ता खातिश्रुतिमृगशिरः पुष्यमैत्रा. विभानि पौष्णादित्ये जगुरिह बुधा देवसंज्ञानि भानि । पूर्वास्तिस्रः शिवभभरणौ रोहिणी चोत्तराश्च प्राहुर्मायः मुडुगणं ननमेतं मुनीन्द्राः ॥ चित्राश्लेषा निति पिटभ वासवं वासवर्ण शकाग्न्योर्भ वरुणदहनः च रक्षो गणोऽयम्॥
For Private And Personal Use Only